SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ७९० गो० जीवकाण्डे गृहीतंगळनंतवारंगळं कळिपियोमें मिश्रग्रहणमक्कुं। मत्तं गृहीतंगळनंतंवारंगळं परगिक्कियोम्में मिश्रग्रहणमक्कुं मितु मिश्रग्रहणंगळुमनंतंगळक्कुल्लि बळिकं निरंतरं गृहोतंगळननंतंगळं परगिक्कियोम्म अगृहीतग्रहणमक्कुमितु अगृहीतंगळोलमनंतंगळागुत्तं विरलु चतुर्थपरिवर्तनमक्कं। तदनंतरसमयदोळु विवक्षितनोकर्मपुद्गलपरिवर्तनप्रथमसमयगृहीतंगळु द्वितीयादिसमयं निर्जीर्णंगळावुवु कलवु नोकर्मसमयप्रबद्धपुद्गलंगळु अवेतादृशंगळे शुद्धंगळु बंदु पोर्दुववु अदिदेल्लमुं कडि नोकर्मपुद्गलपरिवर्तनमक्कु। कर्मपुद्गलपरिवर्तनं पेळल्पडुगुमोदु समयदोळोद्धजीवनिदमष्टविधकर्मभावदिदमावुवुकलवु कैकोळल्प समयाधिकावलिकालप्रमितमं आबाधयं कळेदु द्वितीयादिसमयंगळोळ निजीणंगळु पूर्वोक्तक्रमदिंदमे अवे आ प्रकारदिंदमे आ जीवंगे कर्मरूपतयनेय्दुववु एन्नेवरमनितु कालं कर्मपुद्गलपरिवर्तनमक्कु उळिदंतल्ला विशेषमुं नोकर्मपरावर्तनदोळ्पेळ्दंतयक्कुमी यरडुं पुद्गलपरिवर्तनंगळ्गे कालंगळे रडु समानंगळेयप्पुविल्लि अगृहीतग्रहणकालमनंतमागियुंसव्वतः स्तोकमक्कुमेके दो. विनष्टद्रव्यक्षेत्रकालभावसंस्कारंगळतुळ्ळ पुद्गलंगळगे बहुवारं ग्रहणं घटिसददु कारणमागि इदरिदं विवक्षितपुदगलपरिवर्तनमध्यदोळु ततोऽग्रे निरन्तरंगहीताननन्तवारानतीत्य सकृन्मिश्रग्रहशम् । पुनः गृहीताननन्तवारानतीत्य सकृन्मिश्रग्रहणम् । एवं मिश्रग्रहणानि अनन्तानि । ततः निरन्तरं गृहीताननन्तवारानतीत्य सकृदगृहीतग्रहणम् । एवमग्रहीतेष्वप्यनन्तेषु जातेषु चतुर्थपरिवर्तनं भवति । तदनन्तरसमये विवक्षितनोकर्मपुद्गलपरिवर्तनप्रथमसमयगृहीताः अनन्ता द्वितीयादिसमयनिर्जीर्णा ये नोकर्मसमयप्रबद्धपुद्गलास्त एव तादृशा एव शुद्धा आगत्य आश्रयन्ति तदेतत्सर्व मिलितं नोकर्मपुद्गलपरिवर्तनं भवति । कर्मपुद्गलपरिवर्तनमुच्यते-एकस्मिन् समये केनचिज्जीवेन अष्टविधकर्मभावेन ये गृहीताः समयाधिकावलिकालमतीत्य द्वितीयादिसमयेषु निर्जीर्णाः। पूर्वोक्तक्रमेणैव त एव तेनैव प्रकारेण तस्यैव जीवस्य कर्मभावं प्राप्नुवन्ति तावत्कालं कर्मपुद्गलपरिवर्तनं भवति । शेषसर्वविशेषो नोकर्मपरिवर्तनवत् ज्ञातव्यः । अनयोः कालो समानौ । अत्रागृहीतग्रहणकालः अनन्तोऽपि सर्वतः स्तोक; । कुतः, बिनष्टद्रव्यक्षेत्रकालभावसंस्कारपुद्गलानां बहुबारग्रहणाघटनात् । अनेन विवक्षितपुद्गलपरिवर्तनमध्ये गृहीतानामेव बहुबारग्रहणं १५ २० मिश्रको ग्रहण करता है । पुनः गृहीतको अनन्त बार ग्रहण करके एक बार मिश्रको ग्रहण करता है । इस प्रकार अनन्त बार मिश्रको ग्रहण करता है। पुनः निरन्तर गृहीतको अनन्त बार ग्रहण करके एक बार अगहीतका ग्रहण करता है। इस प्रकार अनन्त बार अगृहीतका २५ ग्रहण करनेपर चतुर्थ परिवर्तन होता है। उसके अनन्तर समयमें विवक्षित नोकमे पुद्गल परिवर्तनके प्रथम समयमें जो अनन्त नोकम समयप्रबद्ध पुद्गल ग्रहण किये थे और द्वितीयादि समयमें जिनकी निर्जरा कर दी गयी थी, वे ही नोकर्म पुद्गल उसी रूपमें ग्रहण किये जाते हैं,तो यह सब मिलकर नोकर्म पुद्गल परिवर्तन होता है। ___ अब कर्मपुद्गलपरिवर्तन कहते हैं-एक समयमें किसी जीवने आठ कर्मरूपसे जो ३० पुद्गल ग्रहण किये और एक समय अधिक आवलीके बीतनेपर द्वितीयादि समयोंमें उनकी निर्जरा कर दी। पूर्वोक्त क्रमसे वे ही पुद्गल उसी प्रकारसे उसी जीवके कर्मपनेको प्राप्त हों तबतकका काल कमपुद्गलपरावर्तन कहलाता है। शेष सब विशेष कथन नोकर्म परिवर्तनकी तरह जानना । इन दोनों परिवर्तनोंके काल समान हैं। यहाँ अगृहीत ग्रहणकाल अनन्त होनेपर भी सबसे थोड़ा है । क्योंकि जिन पुद्गलोंका द्रव्य-क्षेत्र-काल-भावका संस्कार नष्ट हो ३५ १. म°मितु गृहीतग्रहणंगलु । २. ममं कलिदु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy