________________
४२९
जैनधर्म और तान्त्रिक साधना तद्वेदान्तशिरस्तदोङ् कृतिमुखं तत् तत् कलालोचनं तत्तद्वे दभुजं तदात्महृदयं तद्गद्यपद्याङ्घ्रि च। यस्त्वद्वम विभावयत्यविरतं वाग्देवते! वाङमयं शब्दब्रह्मणि निष्ठितः स परमब्रह्मेकतामश्नुते ।।८।। वाग्बीजं स्मरबीजवेष्टितमतो ज्योतिःकला तबहिश्चाष्टद्वादशषोडशद्विगुणितव्यष्टाजपत्रान्वितम् । तद बीजाक्षर कादिवर्ण रचितान्य ग्रे दलस्यान्तरे हंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् ।।६।। औमैं श्रीमनु सौं ततोऽपि च पुनः कॅली वदौ वागूवादिन्येतस्मादपि ही ततोऽपि च सरस्वत्यै नमोऽदः पदम् । अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं बुद्धिज्ञानविचारसारसहितः स्याद् देव्यसौ साम्प्रतम् ।।१०।। स्मृत्वा मन्त्रं सहस्रच्छदकमलमनुध्याय नाभीहृदोत्थं श्वेतस्निग्धोलनालं हृदि च विकचतां प्राप्य निर्यातमास्यात्। तन्मध्ये चोर्ध्वरूपामभयदवरदां पुस्तकाम्भोज़पाणिं वाग्देवीं त्वन्मुखाच्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ।।११।। किमिह बहुविकलपैर्जल्पितैर्यस्य कण्ठे भवति विमलवृत्तस्थूलमुक्तावलीयम् । भवति भवति! भाषे! भव्यभाषाविशेषैमधुरमधुसमृद्धस्तस्य वाचांविलासः ।।१२।। अथ मन्त्रक्रमो लिख्यते-ॐ सरस्वत्यै नमः। अर्चनमन्त्रः । ॐ भूरिसी भूतधात्री भूमिशुद्धिं कुरु कुरु स्वाहा। भूमिशुद्धिमन्त्र। ॐ विमले! विमलजले! सर्वतीर्थजले! पां वां इवाँ इवीं अशुचिः शुचीभवामि स्वाहा। आत्मशुद्धिमन्त्रः । ॐ वद वद वाग्वादिनी ही शिरसे नमः। ॐ महापद्मयशसे ही योगपीठाय नमः । ॐ वद वद वाग्वादिनी हूँ शिखायै वषट् । ॐ वद वद वाग्वादिनी नेत्रद्वयाय वषट् । ॐ वद वद वाग्वादिनी कवचाय हुं। ॐ वद वद वाग्वादिनी! अस्त्राय फट् ।
।।११||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org