SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३८७ जैन धर्म और तांत्रिक साधना भगबीजमेतदूर्ध्वं कुण्डलिनीतन्तुमात्रमभ्रकलम् ।६६ ।। वाग्भवबीजं श्वेतं ध्यातं सरस्वतीसिद्धिः ।। अरुणमिदं वहिपुरं ध्यातं मात्रां विनाऽपि वश्यकृते। किन्तु समात्रं यद्वा मायान्तः कामबीजमध्ये वा ।।६७ ।। ध्यातं साधिष्ठाने षट्कोणे ह्रीं स्मरस्य बीजमुत। ईकाराकशताणितशरो वर-स्त्रीकमिह वश्यम् ।।६८।। मणिपूर्णे श्रीबीजं जपारुणं वर्णदशकदशदिग्भ्यः । ईश्वरताणितवस्तूच्छ्रयमिह वश्यं च लाभकरम् ।।६६ ।। भालान्तर्भूमध्ये त्रिकोण-कोदण्डखेचरीत्याख्यम् । अस्योर्ध्वं मध्ये वा माया-स्मरबीजयोरेकम् । ७० । । आधारान्तर्वाग्भवकुण्डलिनीतन्तु बद्ध वश्यशिरः । कृत्वाऽधः स्थितमरुणं ध्यातं बीजान्तरुत वश्यम्।।७१।। यदिवाभ्रूमध्यान्तः 'क्ष्वौँ क्ष्वीं' बीजं निर्यदमृतवर्षभरम् । ध्यातं विषरोगहरं त्रिकोणके मूनि पूर्ववत् स्वरम् । ७२ ।। यदिवाकुण्डलिनीतन्तु द्युतिसंभृतमूर्ती नि सर्व बीजानि । शान्त्यादिसंपदे स्युरित्येष गुरुक्रमोऽस्माकम् ।।७३।। किं बीजैरिह शक्तिः कुण्डलिनी सर्वदेववर्णजनुः । रवि-चन्द्रान्ताना मुक्त्यै भुक्त्यै च गुरुसारम् । ७४।। भ्रूमध्य-कण्ठ हृदये नाभौ कोणे त्रयान्तराध्यातम् । परमेष्ठिपञ्चकमयं मायाबीजं महासिद्धयै । ७५ । । विबुधचन्द्रगणभृच्छिष्यः श्रीसिंहतिलकसूरिरिमम् । परमेष्ठिमन्त्रकल्पं लिलेख सलाददेवताभक्त्या । ७६ ।। इति परमेष्ठिमन्त्रकल्पः ।। लघुनमस्कारचक्रम् ।। -श्रीसिंहतिलकसूरि नत्वा विबुधचन्द्रार्घ्यं यशो देवमुनिं गुरुम् । वक्ष्ये लघुनमस्कारचक्र साहलाददेवता।।१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy