________________
tarai Vramā-ji-ro dhyāṁna kiyo 159 Vrahmā-jī kanai jāya-nai astuti kivi chai 160
Nāsaketari Kathā
hatha joḍa-nai kahyo (1 māṛai [ āścramai ] Pipalāda-jī āścrama āya-nai kahyo (62 thamrai astri nahi 163 so aganahotri na hoya 164
pitra devată tripata na hoya [65 tu astrī āṁņa 166
tarai mai kahyo chai 167 tapasyā kīvī chai 168
tiņa-ro näsa hosi 169 tarai Pipalāda-ji kahyo [70 tu Vrahmā-ji-nai pucha [71 Vrahmā-jī kahai so kijyoľ”2 tarai hūm rāja-kanai āyo chu 173 tarai Vrahma-ji boliyā [74 thārai putra pailā āvasī nai bhāryā pachai āvasīNo75 tarai Udalaka-ji kahyo 176 mai tapasyā kīvī chail
tina-mai bhamga paḍīyo chai \" so rāja masakari karo cho 178 tarai Vrahmā-ji boliyā 179 re putra Vrahmavāyaka mithyā [ ta] na hoya 180
thārai Rughavamsarī asatarī āvasi (81
Jain Education International
Udālaka-jī Vramā-jī-kanau gayā jāya-nai ghaṇī astuta karaṇalāgo |
485
Udalaka Vrama-jī nū kahai | māre āśrama Pipalāda raṣesvara ayo tho! tiņa mā nu kaho | jo thārai asatarī nahī| asatarī vinā aganahotra upajai nahi |
deva pitra tripatā nahī hoya | tū asatarī āna |
tarai mai kaho\
me tapasyä vramasärī-thakā kari chail
tiņa tapasyā-ro nāsa hosī| tarai Pipalāda-ji boliyā | tū Vrimhā-ji-kanāi jā| to-nū Vrimhā-ji kahai so karo tarai hū rāja-kanai āyo chū-ji | tarai Vrimā-jī kaho
bhārajyā pilī putra āvasi | pasai bhārajyā āvasi | tarai Udalaka boliyo pitā-jī mai tapasyā bohata karī chail
tiņa-mi bhanga paḍasī|
tarai Vrimhā-ji boliyā | re putra tiņa-māhai doṣaṇa nahi |
thārai Rughvamsa-rī asatarī
dāvasil
For Private & Personal Use Only
www.jainelibrary.org