SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ THE EXTANT AGAMAS OF THE JAINAS Śrutasthavira; but, on its p. 51a1 it is expressly said that there is every possibility of its being that of a Ganadhara. Cf. p. 47. OHANIJJUTTI This work deals with caranasattari, 2 karanasattarī, 3 padilehanā etc. Bhadrabāhusvāmin is said to be the author of this Mülasutta. The extant work has some verses of its Bhasa incorporated in it. The following lines occurring in Senapraśna (III, p. 80 ) show the relation of this Ohanijjutti with Avassayanijjuti and that of Pindanijjutti with Pindesanā-ajjhayana. These lines are as under : “श्रीहीरविजयसूरिप्रसादितप्रश्नोत्तरसमुच्चयग्रन्थे च कश्चिद् भेदो दृश्यते तत् कथमिति प्रश्नः । अत्रोत्तरम्-उक्तगाथायामोघनिर्युक्तेर्निर्युत्वेन आवश्यकनिर्युक्त्यन्तर्भूतत्वात्र पृथग् विवक्षा, पिण्डनिर्युक्तेस्तु निर्युक्तित्वेनैव पिण्डैषणाध्ययनसूत्रात् पृथग्विवक्षया; प्रश्नोत्तरसमुच्चये तु ओघनिर्युक्तेः छुटकपत्रलिखितानुसारेण विभिन्नविषयत्वात् पृथग् गणनं, पिण्डनिर्युक्तेस्तु पृथगविवक्षैव सर्वमवदातम् ।" 145 PINDANIJJUTTI This is a work which throws light on pinda (alms). It enters into a detailed discussion as to which sort of food can be accepted by a Jaina monk and which rocks he should steer clear of, while on his way to procure alms. Its authorship is attributed to Bhadrabāhusvāmin. 1. The pertinent lines are as under : “आवश्यकान्तर्भूतश्चतुर्विंशतिस्तवस्त्वारातीयकालभाविना श्रीभद्रबाहुस्वामिनाऽकारीति आचाराङ्गवृत्तौ द्वितीयाध्यायनस्यादौ तदत्र किमिदमेव सूत्रं भद्रबाहुनाऽकारि सर्व्वाणि वा आवश्यकसूत्राणि कृतान्युत पूर्वं गणधरैः कृतानीति किं तत्त्वमिति प्रश्नः । अत्रोत्तरम् - आचाराङ्गादिकमङ्गप्रविष्टं गणभृद्भिः कृतम्, आवश्यकादिकमनङ्गप्रविष्टमङ्गैकदेशोपजीवनेन श्रुतस्थविरैः कृतमिति विचारामृतसङ्गहावश्यकवृत्त्याद्यनुसारेण ज्ञायते, तेन भद्रबाहुस्वामिनाऽऽवश्यकान्तर्भूतचतुर्विंशतिस्तवरचनमपरावश्यकरचनं च निर्युक्तिरूपतया कृतमिति भावार्थ: श्रीआचाराङ्गवृत्तौ तत्रैवाधिकारेऽस्तीति बोध्यम् ।" p. 20a " षडावश्यकमूलसूत्राणि गणधरकृतान्यन्यकृतानि वेति प्रभनः । अत्रोत्तरम् षडावश्यकमूलसूत्राणि गणधरकृतानीति सम्भाव्यते, यतो वन्दास्वृत्ता सिद्धाणं बुद्धाणमित्यस्याद्यस्तिस्त्रो गाथा गणधरकृता इत्युक्तमस्ति तथा पाक्षिकसूत्रे नमो तेसिं खमासमणाणमित्यत्र सर्व्वत्रालापके सामान्येनैवैककर्तृकत्वं दृश्यते, आवश्यकं मूलसूत्रं मूलसूत्राणि चागमः ततो गणधरकृतमित्यापनं, तथा सकलसिद्धान्तादिपुस्तकटिप्पासु 'षडावश्यकमूलसूत्राणि सुधर्मस्वामिकृतानि' इति लिखितमस्ति, तथा 'सामाइयमाइयाई एक्कारसअंगाई अहिज्जइ' इत्याद्युक्तेश्चेति ज्ञेयम् ।" p. 51 and p. 51. 2. " वय ५ समणधम्मे १० संजम ११ वेयावच्चं १० च बंभगुत्तीओ ९ । नाणाइतियं ३ तव १२ कोहनिग्गहाई ४ चरणमेयं ॥२॥ " - Ohanijjuttibhāsa 3. " पिंडविसोही ४ समिई ५ भावण १२ पडिमा १२ य इंदियनिरोहो । पडिलेहण २५ गुत्तिओ ३ अभिग्गहा ४ चेव करणं तु ||३||" - Ibid. HIST.- 19 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001741
Book TitleHistory of Canonical Literature of Jainas
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2000
Total Pages266
LanguageEnglish, Sanskrit, Prakrit
ClassificationBook_English, Agam, Canon, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy