SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ भास्करनन्दि-विरचितः तपो यथा स्वकालाभ्यां तव नामपदं देव तव नामाक्षरं शुभ्रं तस्याभवच्छ्रतनिधिः तासामेव तु सत्त्वाच्च ५४ परमात्मानमात्मानं २९ परेषामुपदेशं तु पर्यायेण समाक्रान्तं १०० पुण्याद्विलक्षणं पुंसः पीडाविनाशाय पुंसो विशुद्धिमात्रं प्रतिभासो हि यो प्रतिमा स्थापना ज्ञेया प्रमाणनयनिक्षेपः प्रमाणं वस्तुविज्ञानं प्रशमादथ संवेगात् प्राणधारणसंयुक्तो W दर्शनं ज्ञानतः पूर्व दहन्तं सर्वकर्माणि देहेन्द्रियमनोवाक्षु द्रव्यषटकमिदं प्रोक्तं द्रव्यं वा यो ऽथ द्रव्यार्थपर्ययार्थाभ्यां बन्धहेतोरभावाच्च धर्माधर्मकजीवानां !| !! नयो ज्ञातुरभिप्रायो नानार्थलम्बना चिन्ता नानालम्बनचिन्ताया निसर्गः स्वस्वरूपं नो निष्ठीवेन्न शेते मतियुक्तं श्रुतं मिथ्यात्वं यच्च सम्यक्त्वं २२ मुख्यं धर्म्य य यद्रव्याणां तु सर्वेषां यन्न तुष्यसि कस्यापि यन्मे ऽत्र स्खलितं योगरोधो जिनेन्द्राणां पदार्था एव तत्त्वानि पदार्थान्नव यो वेत्ति परमज्ञानसंवेद्यं १ रुष्ट्वा तुष्ट्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001724
Book TitleDhyanastav
Original Sutra AuthorBhaskarnandi
AuthorSuzuko Ohira
PublisherBharatiya Gyanpith
Publication Year1973
Total Pages140
LanguageSanskrit, Hindi, English
ClassificationBook_Devnagari, Dhyan, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy