SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. ॥ कूर्म प्रतिष्ठा ॥ खं० २॥ S 12 श्रीमते शान्तिनाथाय, नमः शान्तिविधायिने । त्रैलोक्यस्याऽमराधीश-मुकुटाभ्यर्चितांहूये ॥१॥ ओ स्तुति कहेवी, पछी सुअदेवया करेमि काउसग्गं, अन्नत्थ० १ नवकारनो काउ० पारी नमोऽर्हत्० स्तुति . यस्याः प्रसादमतुलं, संप्राप्य भवन्ति भव्यजननिवहाः । अनुयोगवेदिनस्तां, प्रयतः श्रुतदेवतां वन्दे ॥२॥ ओ स्तुति कही, पछी श्रीशान्तिदेवयाए करेमि काउसगं, अन्नत्थ० १ नवकारनो काउ० नमोऽर्हत् स्तुति . उन्मृष्टरिष्ट-दुष्ट-ग्रहगतिदुःस्वप्नदुर्निमित्तादि । संपादिहितसंपन्नामग्रहणं जयति शान्तेः ॥३॥ कही, श्रीशासनदेवयाए करेमि काउसग्गं, अन्नत्थ० १ नवकारनो काउ० नमोऽर्हत् स्तुति . या पाति शासनं जैनं, सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्धयर्थं, भूयात् शासनदेवता ॥४॥ कही, अम्बादेवीए करेमि काउसग्गं, अन्नत्थ० १ नवकारनो काउ० नमोऽर्हत् स्तुति . अम्बा बालांकिताङ्कासौ, सौख्यख्यातिं ददातु नः । माणिक्यरत्नालङ्कार-चित्रसिंहासनस्थिता ॥५॥ कही, खित्तदेवयाए करेमि काउसग्गं, अन्नत्थ० १ नवकारनो काउ० नमोऽर्हत् स्तुति - यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥६॥ कही, अधिवासना देवीए करेमि काउसग्गं, अन्नत्थ० १ लोगस्स सागर वरगंभीरा सुधीनो काउ० नमोऽर्हत् स्तुति - पातालमन्तरिक्षं, भवनं वा या समाश्रिता नित्यम् । साऽत्रावतस्तु जैने, कूर्मे ह्यधिवासना देवी ॥७॥ स itha GB ॥ १० ॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy