SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण-I कलिका. ग्रहण ॥ पं. श्री कल्याणविजयगणिविरचितायां कल्याण-कलिकायां द्वितीय-खण्ड: परिच्छेद-सूचि भूमिग्रहविधिस्तद्वद्, वास्तुपूजाविधिस्तथा । कूर्मन्यासप्रतिष्ठा च, शिलान्यासविधिस्तथा ॥शा द्वारप्रतिष्ठा हृदय-प्रतिष्ठा जिनवेश्मनाम् । जिनबिम्बप्रतिष्ठा श्री-पादलिप्तप्ररूपिता अद्यतनो जिनार्चानां, प्रतिष्ठाविधिविस्तरः । चैत्यप्रतिष्ठा कलश-प्रतिष्ठा दण्डरोपणम् ॥३॥ जिनबिंबप्रवेशश्च, त्रिविधः परिकीर्तितः । अभिषेकविधिस्तद्वदष्टोत्तरशतार्चनम् ॥४॥ शान्तिस्नात्रविधिस्तीर्थयात्राणां शान्तिकं तथा । ग्रहशान्तिद्वयं जीर्णोद्धारस्य विधिरेव च देवीप्रतिष्ठा विविध-वस्त्वधिवासनाविधिः । प्रकीर्णकप्रतिष्ठाश्च, परिच्छेदाः प्रकीर्तिताः ॥६॥ भूमिग्रहण विधि १, वास्तुपूजा विधि २, कूर्मन्यास-प्रतिष्ठा ३, शिलान्यास विधि ४, द्वारप्रतिष्ठा विधि ५, हृदयप्रतिष्ठा विधि | |॥२॥ जा ॥ १ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy