SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण कलिका. खं० २॥ || स्मरणस्तोत्राणि ॥ ॥ ५१२ ॥ विमलससिकलाइरेअसोमं, वितिमिरसूरकराइरेअतेअं । तिअसवइगणाइरेअरूवं, धरणिधरप्पवराइरेअसारं ॥१५।। कुसुमलया। सत्ते अ सया अजिअं, सारीरे अ बले अजियं। तव संजमे अ अजिअं, एस थुणामि जिणं अजिअं ॥१६॥ भुअगपरिरिंगि। सोमगुणेहिं पावइ न तं नवसरयससी, तेअगुणेहिं पावइ न तं नवसरयरवी । रूवगुणेहिं पावइ न तं तिअसगणवई, सारगुणेहिं पावइ न तं धरणिधरवई ॥१७॥ खिज्जिअयं । तित्थवरपवत्तयं तमरयहिअं, धीरजणथुअच्चिअं चुअकलिकलुसं । संतिसुहप्पवत्तयं तिगरणपयओ, संतिमहं महामुणिं सरणमुवणमे ॥१८॥ ललिअयं । विणओणयसिररइअंजलिरिसिगणसंथ्रंथिमिश्र, विबुहाहिवधणवइनरवइथुअमहिअच्चिअं बहुसो। अइरुग्गयसरयदिवायरसमहिअसप्पभं तवसा । गयणंगणवियरणसमुइअचारणबंदिशं सिरसा ॥१९॥ किसलयमाला । असुरगरुलपरिवंदिअं, किन्नरोरग-नमंसिअं । देवकोडिसयसंथुअं, समणसंघपरिवंदिरं ॥२०॥ सुमुहं । अभयं अणहं अरयं अरुयं । अजिअं अजिअं पयओ पणमे ॥२१॥ विज्जुविलसि । आगया वरविमाण दिव्व कणगरहतुरयपहकरसएहिं हुलिअं। ससंभमोअरणखुभिअलुलिअचलकुंडलंगयतिरीडसोहंतमउलिमाला ॥२२॥ वेड्ढओ । ॥ ५१२ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy