SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ । कल्याण लिका. ॥ स्तुतिस्तब मंत्राः ॥ ॥ ४८९ ॥ ३-श्रीपार्श्वनाथस्तोत्रम्तं नमह पासनाहं, धरणिंदनमंसिअं दुहविणासं । जस्स पभावेण सया, नासंति उबद्दवा बहवे ॥१॥ पई समरंताण मणे, न होइ वाही न तं महादुक्खं । नामं चिअ संतसमं, पयर्ड नत्थित्थ संदेहो ॥२॥ जलजलणवाहिसप्प-सीहचोरारिसंभवे खिप्पं । जो सरइ पासनाहं, पहवइ न कया भयं तस्स ॥३॥ इहलोगट्ठी परलोगट्ठी जो सरइ पासनाहं तु । तं तह सिज्झइ खिप्पं, इय नाहं सरह भगवंतं ॥४॥ ४ परमेष्ठिस्तवः ओमिति नमो भगवओ, अरिहंत-सिद्धायरिय-उवज्झाय । वरसब्वसाहु मुणिसंघ-धम्मतित्थप्पवयणस्स ॥१॥ सप्पणवनमो तह भगवइ-सुयदेवयाइ सुहयाए । सिवसतिदेवयाणं, सिवपवयणदेवयाणं च ॥२॥ इंदागणिजमनेरइय-वरुणवाउकुबेरईसाणा । वंभो नागुत्ति दसण्ह-मवि य सुदिसाण पालाणं ॥३॥ सोम-यम-वरुण-वेसमण-वासवाणं तहेव पंचण्हं । तह लोगपालयाणं, सूराइगहाण य नवण्हं ॥४॥ साहतस्स समक्खं, मज्झमिणं चेव धम्मणुट्ठाणं । सिद्धिमविग्धं गच्छउ, जिणाइनवकारओ धणियं ॥५॥ ५-श्रीननसूरिरचितः-सप्ततिशतयंत्रस्तवः "पणमिय सिरिसंतिजिणं, थुणामि अंकेहिं अरिहसत्तरिसयं । परमिट्ठीकुट्टेसुं आगमविहिसब्वओभदं ॥१॥ ॥ ४८९ ।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy