SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण- कलिका. खं० २॥ ॥ अष्टोत्तरी शतस्नात्र विधिः ॥ ॐ बृहस्पतये सवाहनाय सपरिकराय सायुधाय आगच्छ २ बलिं गृहाण २ अमुकगृहे अष्टोत्तरीस्नात्रोत्सवे पूजां गृहाण | २ शान्तिं कुरु २ ॥ ॐ शुक्राय सवाहनाय सपरिकराय सायुधाय आगच्छ २ बलिं गृहाण २ अमुकगृहे अष्टोत्तरीस्नात्रोत्सवे पूजां गृहाण २ शान्तिं कुरु २॥ ॐ शनैश्चराय सवाहनाय सपरिकराय सायुधाय आगच्छ २ बलिं गृहाण २ अमुकगृहे अष्टोत्तरीस्नात्रोत्सवे पूजां गृहाण २ शान्तिं कुरु २ ॥ ॐ राहवे सवाहनाय सपरिकराय सायुधाय आगच्छ २ बलिं गृहाण २ अमुकगृहे अष्टोत्तरीस्नात्रोत्सवे पूजां गृहाण २ शान्तिं कुरु २॥ ॐ केतवे सवाहनाय सपरिकराय सायुधाय आगच्छ २ बलिं गृहाण २ अमुकगृहे अष्टोत्तरीस्नात्रोत्सवे पूजां गृहाण २ शान्तिं कुरु २॥ आ प्रमाणे नव ग्रहनां मंत्र बोली सूखडनी पूजा तथा चोखानी ९ ढगली करवी, रविने द्राक्ष, चन्द्रने सेलडी, मंगलने सोपारी, बुधने नारंगी, गुरुने जम्बेरी, शुक्रने बीजोरु, शनिने खारेक, राहुने नालियेर, केतुने दाडिम, ए फल ग्रहोने मूकवां, नहीतर आठ सोपारी एक नालियेर मूकीये. ___ शुक्र अने चन्द्रने श्रीखण्ड (चन्दन), मंगल अने सूर्यने रक्तचन्दन, बुध अने गुरुने वाव 'पीतद्रव्य-गोरोचन' अने शनि-राहु-केतुने a || ४४६ ।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy