SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ ॥ प्रतिष्ठाविधिबीजकानि ॥ वड्ढंतचारुपयो, अपोच्चडो कीडएहिं अक्खद्धो । अदड्डो वण्णड्डो, अणुड्ढसुको पमाणजुओ ॥४१॥ काऊण मूलपडिमा-हाणं चाउदिसं च भूसुद्धिं । दिसिदेवयआहवणं, बंसस्स बिलेवणं तह य ॥४२॥ अहिवासियकुसुमारोवणं च अहिवासणं च वंसस्स । मयणफलरिद्धिविद्धि - सिद्धत्थारोवणं चेव ॥४३॥ धूवुक्खेवं मुद्दानासं, चउसुन्दरीहिं ओमिणणं । अहिवासणं च सम्मं, महद्धयस्सिंधवलस्स ॥४४॥ चाउद्दिसिं जयारय, फलोहलीढोयणं च बंसपूरो । आरत्तियावयारणमह विहिणा देवबंदणयं ॥४५॥ बलिसत्तधन्नफलवास-कुसुमसकसायवत्थुनिवहेणं । अहिवासणं च तत्तो, सिहरे तिपयाहिणीकरणं ॥४६॥ कुसुमंजलिपाडणपुरस्सरं च ण्हवणं च मूलकलसस्स । खित्तदसद्धामलरयण धयहरे इट्ठसमयंमि ॥४७।। सुपइट्ठपइठामंतखित्तवासस्स तयणु वंसस्स । ठवणं खिवणं च तओ, फलोहलीभूरिभक्खाणं ॥४८॥ तत्तो उज्जुगईए, धयस्स परिमोयणं सजयसई । पडिमाए दाहिणकरे, महद्धयस्सावि बंधणयं ॥४९॥ विसमदिणे ओमुयणं, जहसत्तीए य संघदाणं च । इय सत्युत्तविहीए कुणह धयारोवणं धन्ना ॥५०॥ इति ध्वजारोपणविधिगाथाः कथारत्नकोषात् । अथ जिनप्रभसूरि प्रतिष्ठाविधि बीजकम् - पुवं पडिमण्हवणं, चिइ उस्सग्ग थुइ अप्पण्हवणयारेसु । रक्खा कुसुमाणंजलि तज्जणि पूर्य च तिलयं वा ॥५१॥ मोग्गरमवखयथालं, वजं गरुडो बलि ॐ ह्रीं क्ष्वी समंतेणं । कवयं दिसिबंधो च्चिय, पक्खिवणं सत्तधन्नस्स ॥५२॥ कलसहिमंतण सब्बोसहि चंदण चच्चि बिंब मंतेणं । पंचरयणस्स गंठी, परमेट्ठीपंचगं ण्हवणं ॥५३॥ ॥ ३६९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy