SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ || मध्यकालीन अंजनशलाका विधि ॥ आंतरे आंतरे मस्तके पुष्पारोपण करवू, ललाटमां तिलक कर, वासक्षेप चढाववो अने धूप उखेववो, (१) प्रथम ४ सुवर्ण कलशोमां जल भरीने अथवा जलमां सुवर्ण चूर्ण नाखीने ते बड़े स्नात्र ते सुवर्ण स्नात्र - सुपवित्रतीर्थनीरेण, संयुतं गन्धपुष्पसंमिश्रम् । पततु जलं बिम्बोपरि, सहिरण्यं मन्त्रपरिपूतम् ॥१॥ (२) बीजु पंचरत्नजलस्नात्र - नानारत्नौघयुतं, सुगन्धपुष्पाधिवासितं नीरम् । पतताद्विचित्रवर्णं, मन्त्राढ्यं स्थापनाबिम्बे ॥२॥ (३) तृतीयकषायस्नात्र - प्लक्षाश्वत्थोदम्बर-सिरीषछल्ल्यादिकल्कसंमिश्रम् । बिम्बे कषायनीरं, पततादधिवासितं जैने ॥३॥ (४) चोधुं मृत्तिकास्नात्र - पर्वतसरोनदीसंग-मादिमृद्भिश्च मन्त्रपूताभिः । उद्वर्त्य जैनबिम्ब, स्नपयाम्यधिवासनासमये ॥४॥ (५) पांच, गव्य (पंचगव्य) दर्भजलस्नान - जिनबिम्बोपरि निपतद्, घृतदधिदग्धादिछगणप्रसवणैः । दर्भोदकसंमिश्रः, स्नपयामि जिनेश्वरप्रतिमाः ॥५॥ (६) छटुं सहदेव्यादिसदौषधिस्नात्र - सहदेव्यादिसदौषधि-वर्गेणोद्वर्तितस्य बिम्बस्य । संमिश्रं बिम्बोपरि, पतज्जलं हरतु दरितानि ॥६॥ (७) सातमु मूलिकास्नात्र - सुपवित्रमूलिकावर्ग-मर्दितेतदकस्य शुभधारा । बिम्बेऽधिवाससमये, यच्छतु सौख्यानि निपतन्ती ॥७॥ For Private & Personal Use Only ।।। ३५२ ।। www.iainelibrary.org Jain Education International
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy