SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ श्री पादलिप्तरिप्रणीतः प्रतिष्ठाविधिः ॥ ॥ ३१८ ॥ ९ ॐ ह्रां चक्षुषे नमः । ॐ हाँ चक्षुरधिपतये रक्ताय नमः चक्षुरधिपाऽस्य रुपग्राहकत्वं कुरु कुरु । १० ॐ हाँ श्रोत्राभ्यां नमः । ॐ हाँ श्रोत्राधिपतये आदित्याय नमः । श्रोत्राधिपाऽस्य शब्दग्राहकत्वं कुरु कुरु । ११ ॐ हाँ मनसे नमः । ॐ ह्रां मनोधिपतये चन्द्राय नमः । मनोऽधिपास्य संकल्पविकल्पं कुरु कुरु । १२ ॐ हाँ अहंकाराय नमः । ॐ हाँ अहंकाराधिपतये नमः । अहंकाराधिपास्याभिमानं कुरु कुरु । १३ ॐ हाँ बुद्धथै नमः । ॐ ह्रां बुद्धयधिपतये नमः । बुद्धयधिपास्य बोधं कुरु कुरु । १४ ॐ हाँ रागाय नमः । ॐ हाँ रागाधिपतये नमः । रागाधिपास्य विषयेषु रागं कुरु कुरु । १५ ॐ हाँ विद्यायै नमः । ॐ ह्रां विद्याधिपतये नमः । विद्याधिपास्य ज्ञानाभिव्यक्तिं कुरु कुरु । १६ ॐ हाँ कलायै नमः । ॐ हाँ कलाधिपतये नमः कलाधिपास्य कर्तृत्वव्यक्तिं कुरु कुरु । नाडीदशक विन्यास - १ ॐ हाँ इडायै नमः । २ ॐ हाँ पिङ्गलायै नमः । ३ ॐ ह्रां सुषुम्णायै नमः । ४ ॐ हाँ सावित्र्यै नमः । ५ | ॐ हाँ शंखिन्यै नमः । ६ ॐ हाँ कूष्माण्ड्यै नमः । ७ ॐ हाँ यशोव (म) त्यै नमः । ८ ॐ हाँ हस्तिजिह्वायै नमः। | ९ ॐ ह्रां पूषायै नमः । १० ॐ हाँ अलम्बुषायै नमः। वायुदशकविन्यास - १ ॐ ह्रां प्राणाय नमः । २ ॐ हाँ अपानाय नमः । ३ ॐ हाँ समानाय नमः । ४ ॐ हाँ उदानाय नमः । ५ || ३१८ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy