________________
॥ अष्टोत्तरि
॥ कल्याणकलिका. खं० २॥
शत स्नात्र विधि ॥
॥ २४७ ॥
प
संघेऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविघातदक्षाः ॥८॥
नमुत्थुणं. जावंति चेइया. जावतकेवि० स्तवनना स्थाने अजितशान्तिस्तब कहेवू, अन्ते जयवीयराय कहेवा, अने छेल्ला जे बलि बाकुला राख्या छे ते उछालवा. ___पछी पूर्वला कुंभ आगल बीजा ४ कुंभ दाग रहित अने सारा घाटवाला लेइने तेमां चोखा सेर ५, रूपानाणां ४, सोपारी ४, श्रीफल ४ उपर मूकी नीला पीला वस्त्रो ढांकी, गेवासूत्रे बांधीये, फूलमालाओ पहेरावी, शुद्ध श्रावक कुमारिकाओ पासे उपडावी वाजते गाजते श्रीशान्तिपीठे आवी शान्ति कलश पासे थापे, शान्तिदेवीने योग्य नैवेद्य धरीये, क्षीर १, करंबो २, बाट-लापसी ३, सुहाली ४, २१ वडा ५, पंचधारी लापसी ६, लाडवा मगदलना ९, ७ दधिपात्र. १ ए सर्वबलि नैवेद्यना पात्रो आगे ढोइये.
पछी आरती मंगलदीवो करी शान्ति उद्घोषणा पूर्वक देवी देवता क्षेत्रदेवता पूजीने देववंदन कर, इरियावही पडिकमी १ लोगस्सनो का० चैत्यवंदन, नमुत्थुणं स्तवनने स्थाने संतिकरं कहेg, जयवीयराय० १ नवकारनो का० नमोर्हऽत् स्तुति, कल्लाणकन्दं, इच्छाकारेण संदिसह भगवन् क्षेत्रदेवता आराधनार्थं करेमि का० १ लोगस्सनो का० नमोऽर्हत्.
यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥२॥ भवनदेवयाए करेमि काउसग्गं अन्नत्थ, १ लोगस्सनो काउसग्ग० नमोऽर्हत् स्तुति - ज्ञानादिगुणयुतानां, नित्यं स्वाध्यायसंयमरतानाम् । विदधातु भवनदेवी, शिवं सदा सर्वसाधूनाम् ॥२॥ संतिदेवयाए करेमि का० १ नवकारनो का० नमो० स्तुतिः -
के
॥ २४७ ।।
www.jainelibrary.org
For Private & Personal use only
Jain Education International