SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ चाल Gal ॥ कल्याणकलिका. खं० २॥ | अष्टोत्तरि शत स्नात्र विधि ।। EMA ॐक्षेमं भवतु सुभिक्षं, सस्यं निप्पद्यतां जयतु धर्मः । शाम्यन्तु सर्वरोगा, ये केचिदुपद्रवा लोके ह्रीं स्वाहा ॥ ॐ नमो जिणाणं सरणाणं मंगलाणं लोगुत्तमाणं हाँ ह्रीं हूँ हूँ ह्रौं हूँः असिआउसा त्रैलोक्यललामभूताय क्षुद्रोपद्रवशमनाय अर्हते | नमः स्वाहा । ॐ तं संतिं संतिकरं, संतिण्णं सब्वभया । संतिं थुणामि जिणं, संतिं विहेउ मे स्वाहा ॥१॥ ॐ रोगजलजलणविसहर-चोरारिमइंदगयरणभयाई । पासजिणनामसंकित्तणेण पसमंति सव्वाइं स्वाहा ॥२॥ ॐ वरकणयसंखविदम-मरगयघणसंनिहं विगयमोहं । सत्तरिसयं जिणाणं सव्वामरपूइयं वन्दे स्वाहा ॥३॥ ॐ भवणवइवाणवंतर-जोइसवासी विमाणवासी य । जे केवि दुट्ठदेवा, ते सव्वे उवसमंतु मम स्वाहा ॥४॥ ॐ नमोऽर्हते परमेश्वराय चतुर्मुखाय परमेष्ठिने दिक्कुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय अस्मिन् जंबूद्वीपे, दक्षिणभरते, मध्यखण्डे, अमुकदेशे, अमुकनगरे, अमुकगृहे बृहत्स्नात्रे स्नात्रस्य कर्तुः कारयितुश्च ऋद्धिं वृद्धिं कल्याणं कुरु कुरु स्वाहा ॥ ए मंत्र भणीने सत्तावीसमो अभिषेक करवो । पछी स्नात्र करी अष्ट प्रकारी विशेष पूजा करवी, अने आरती मंगलदीवो करीने नैवेद्य ढोकबुं, पछी मुहपत्ति लेइने देव बांदवा। इरियावही पडिक्कमी काउसग्ग करी उपर लोगस्स कहे. खमासमण देइ इच्छाकारेण संदिसह भगवन्-चैत्यवंदन करूं. इच्छं कही "ॐ नमः पार्श्वनाथाय विश्वचिन्तामणीयते' इत्यादि चैत्यवंदन कही, नमुत्थुणं अरिहन्ताणंचेइयाणं. १ नवकारनो काउसग्ग करवो. नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः । न ।। २४५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy