SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ॥ ।। १८४ ।। Jain Education International अम्बाबालाङ्कितङ्कासौ, सौख्य ख्यातिं ददातु नः । माणिक्य रत्नालङ्कार - चित्रसिंहासनस्थिता ||७|| 'अच्छुत्ताए करेमि काउसग्गं, अन्नत्थकही एक नवकारनो काउसग्ग करी 'नमोऽर्हत्' कही स्तुति कवी । चतुर्भुजा तडिद्वर्णा, कमलाक्षी वराना भद्रं करोतु सङ्घस्याच्छुप्ता तुरगवाहना ||८|| ‘खित्तदेवयाए’ करेमि काउसग्गं, अन्नत्थ कही एक नवकारनो काउसग्ग करी 'नमोऽर्हत्' कही स्तुति कवी । यस्याः क्षेत्रं समाश्रित्य साधुभिः साध्यते क्रिया, साक्षेत्र देवता नित्यं भूयान्नः सुखदायिनी || ९ || 'समस्त वेयावच्चगराणं करेमि काउसग्गं, अन्नत्थकही एक नवकारनो काउसग्ग करी 'नमोऽर्हत्' कही स्तुति कहेवी । सङ्घेऽत्र ये गुरुगुणौघनिधौ सुवैया - वृत्यादिकृत्यकरणौक निबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरिभिः, सहदृष्ट्यो निखिलविघ्नविघातदक्षाः ||१०|| 'नवकारनमुत्थुणंजावंति जावंतके नमोऽर्हत् कही निम्न स्तवन बोलवु ॐ मिति नमो भगवओऽरिहंत सिद्दायरिय उवज्झाए । वरसव्वसाहुसुसंघ - धम्मतित्थप्पवयणस्स ||१|| सप्पणवनमो तह, भगवई सुअदेवयाए सुहयाए । सिवसंतिदेवयाए, सिवपवयणदेवयाणं तु ||२|| इंदागणिजमनेरइय-वरुणवाज कुबेरईसाणा । बंभो नागुत्तिदसण्ह-मविय सुदिसाणपालाणं ॥ ३ ॥ सोमयमवरुणवेसमण-वासवाणं तहेव पंचण्हं । तह लोगपालयाणं, सुराइगहाण य नवहं ||४|| साहंतस्स समक्खं, मज्झमिण चैव धम्मणुठाणं । सिद्धिमविग्धं गच्छउ, जिणार नवकार ओ घणियं ॥ ५ ॥ For Private & Personal Use Only - ॥ अष्टमाह्निके अष्टा दश अभिपेक विधि ॥ ।। १८४ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy