________________
॥ कल्याणकलिका. | खं०२॥
॥ पंचमाह्रिके
म विंशति
॥ १४४ ॥
"ॐ ह्रीं नमो अपुवनाणधराणं ॥१८॥"
१९-सम्यच्छ्रुतं श्रुतधरश्च जिनेन्द्रधर्म-तत्त्वस्य मूलमनिरुद्धमहाप्रभावम् ।
यस्माद्विनीतविनयाः सुजिनागमज्ञास्तापं विधूय विरुजं पदमाश्रयन्ते ॥८८।। "ॐ ह्रीं नमो सुअभत्ताणं ॥१९॥"
२०-वादेन धर्मकथनेन निमित्तवाण्या, सिद्धाञ्जनादिगुणतो निजयात्मशक्त्या ।
जिनेश्वरप्रवचनस्य विकाशकारी, तीर्थंकरैरभिहितः स भवाब्धितारी ॥८९॥ "ॐ ह्रीं नमो तित्थप्पभावगाणं ॥२०॥"
ए पछी गंध, धूप, अक्षत, पुष्प, दीप, नैवेद्य, फल अने जल, ए अष्ट द्रव्यो वडे जिनपूजा करी पूर्वप्रतिष्ठित जिनबिंबनी आगल | आदिनाथनो कलश भणया पूर्वक स्नात्र करवू. ते पछी चैत्यवंदन करी ८ स्तुतिओथी देववन्दन करवू अने प्रत्येक स्थानकनो पूर्वोक्त नाममंत्र बोली १-१ नवकार गणवो अन्ते वीसस्थानकना पाटला आगल नैवेद्य ढोवई. इति वीसस्थानक पूजा विधि ।
स्थानकपूजनम् ॥ .
॥ समाप्तं पञ्चमाह्निकम् ॥
|॥ १४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org