________________
se
।। पंचमा
|| कल्याण
कलिका. खं० २॥
ह्निके
विंशतिस्थानकपूजनम् ।।
॥ १३७ ।।
उपरना मंत्रो भणी पछी नीचे प्रमाणे शान्तिघोषणा करवीरोगशोकादिभिर्दोषै-रजिताय जितारये । नमः श्रीशान्तये तस्मैः, विहितानन्तशान्तये ॥१॥ श्रीशान्तिजिनभक्ताय, भव्याय सुखसम्पदम् । श्रीशान्तिदेवता देया-दशान्तिमपनीयताम् ॥२॥ अम्बा निहतडिम्बा मे, सिद्ध-बुद्धसमन्विता । सिते सिंहे स्थिता गौरी, वितनोतु समीहितम् ॥३॥ धराधिपतिपत्नी वा, देवी पद्मावती सदा । क्षुद्रोपद्रवतः सा मां, पातु फुल्लत्फणावली ॥४॥ चञ्चचक्रधरा चारु-प्रवालदलदीधितिः । चिरं चक्रेश्वरी देवी, नन्दतादवताच्च माम् ॥५॥ खगखेटककोदण्ड-बाणपाणिस्तडिद्युतिः । तुरङ्गगमनाऽच्छुप्ता, कल्याणानि करोतु मे ॥६॥ मथुरायां सपार्श्वश्री-सुपार्श्वस्तूपरक्षिका । श्रीकुबेरा नरारूढा, सुताङ्काऽवतु वो भयात् ॥७॥ ब्रह्मशान्तिः स मां पाया-दपायाद्वीरसेवकः । श्रीमत्सत्यपुरे सत्या, येन कीर्तिः कृता निजा ॥८॥ श्रीशक्रप्रमुखा यक्षा, जिनशासनसंस्थिताः । देवा देव्यस्तदन्येऽपि, संघं रक्षन्त्वपायतः ॥९॥ श्रीमद्विमानमारुढा, यक्षमातङ्गसंगता । सा मां सिद्धायिका पातु, चक्रचापेषुधारिणी ॥१०॥ उपरना श्लोको बडे शान्ति उद्घोषणा कर्या पछी संपूर्ण नवकार गणी - चत्तारि मंगलं-अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपन्नतो धम्मो मंगलं । चत्तारि लोगुत्तमा-अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपन्नत्तो धम्मो लोगुतम्मो ।
|| १३७ ।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org