SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ।। कल्याणकलिका. खं०२॥ ३ यम-"दक्षिणस्या दिशः स्वामी, यमो महिषवाहनः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥३॥" ४ निर्ऋति- “याम्यापरान्तरालेशो, निर्ऋतिः शिववाहनः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥४॥" ५ वरुण-"यः प्रतीचीदिशो नाथो, वरुणो मकरस्थितः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥५॥" ६ वायु-"हरिणो वाहनं यस्य, वायव्याधिपतिर्मरुत् । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥६॥" ७ कुबेर-“निधाननवकारूढ, उत्तरस्या दिशः प्रभुः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥७॥" ८ ईशान-“सिते वृषेऽधिरूढो य, ईशानो विदिशो विभुः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥८॥" | ९ नाग-“पातालाधिपतिर्योऽस्ति, सर्वदा पद्मवाहनः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥९॥" १० ब्रह्मा- "ब्रह्मलोकविभुर्योऽस्ति, राजहंससमाश्रितः । संघस्य शान्तये सोऽस्तु, बलिपूजां प्रतीच्छतु ॥१०॥" दिक्पालोने प्रक्षेप्य बलि-क्षेप करी पाछा मंडपमा आव, अने ते पछी बीजे पाटले ग्रह पूजन कर. इति दिक्पाल पूजा विधि ॥ ॥ तृतीया| हिके | दिक्पालादिपूजनविधि ।। ॥ ११९ ।। Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy