________________
।। कल्याणकलिका. खं० २॥
|| शिलान्यास ।
sibe
।। २४ ।।
छोण
था
“भद्रे ! त्वं सर्वदा भद्रं, लोकानां कुरु काश्यपि ! । त्वामत्र स्थापयाम्पद्य, प्रासादे भद्रदायिनि ! ॥२९॥"
३. जया- (१) “ॐ आधारशिले ! सुप्रतिष्ठिता भव ।" (२) "ॐ शंखे ! इहाऽऽगच्छ, इह तिष्ठ, ॐ शंखनिधये नमः।" (३) “ॐ निर्ऋतये नमः, ॐ खड्गाय नमः।" (४) "ॐ जये ! इहाऽऽगच्छ, इह तिष्ठ, ॐ जयायै नमः।" आ मंत्रोथी नैर्ऋत कोणमां जयानी प्रतिष्ठा करी आ श्लोक वडे प्रार्थना करवी,
"गर्गगौत्रसमुद्भूतां, त्रिनेत्रां च चतुर्भुजाम् । प्रासादे स्थापयाम्यद्य, जयां चारुविलोचनाम् ॥३०॥"
४. रिक्ता- (१) “ॐ आधारशिले ! सुप्रतिष्ठिता भव ।" (२) “ॐ मकर ! इहाऽऽगच्छ, इह तिष्ठ, ॐ मकर निधये नमः।" (३) “ॐ वरुणाय नमः, ॐ पाशाय नमः ।" (४) "ॐ रिक्ते ! इहागच्छ, इह तिष्ठ, ॐ रिक्तायै नमः।" आ मंत्रो द्वारा रिक्तानी पश्चिम दिशामां प्रतिष्ठा करी
“रिक्ते ! त्वं रिक्तदोषघ्ने !, ऋद्धिवृद्धिप्रदे ! शुभे ! । सर्वदा सर्वदोषघ्ने ! तिष्ठाऽस्मिन् तत्रनंदिनी ॥३१॥" आ श्लोकथी प्रार्थना करवी. - ५. अजिता - (१) "ॐ आधारशिले ! सुप्रतिष्ठिता भव ।" (२) "ॐ कुन्द ! इहाऽऽगच्छ, इह तिष्ठ, ॐ कुन्दनिधये नमः ।" (३) "ॐ वायवे नमः, ॐ अंकुशाय नमः ।" (४) "ॐ अजिते ! इहाऽऽगच्छ, इह तिष्ठ, ॐ अजितायै नमः ।" आ मंत्रो द्वारा वायव्य कोणमा अजिताने प्रतिष्ठित करी -
N
॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org