SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण ॥ शिलान्यास ।। कलिका. खं० २॥ கம் थान शाल ॐ "भद्राऽसि सर्वतोभद्रा, भद्रे ! भद्रं विधीयताम् । कश्यपस्य प्रियसुते !, श्रीरस्तु गृहमेधिनः ॥१८॥" ३. जयानी स्थापनामां - (१) "ॐ आधारशिले ! सुप्रतिष्ठिता भव ।" (२) "ॐ शंख ! इहागच्छ, इह तिष्ठ, ॐ शंखनिधये नमः" (३) “ॐ जये ! इहाऽऽगच्छ, इह तिष्ठ, ॐ जयायै नमः" आ मंत्रो वडे -जयाने वायव्य कोणमा सुप्रतिष्ठित करीने प्रार्थना करवी. "जये ! विजयतां स्वामी, गृहस्याऽस्य माहात्म्यतः । आचन्द्रार्कं यशश्वास्य, भूम्यामिह विरोहतु ॥१९॥" ४. पूर्णानी स्थापनामां - (१) “ॐ आधारशिले ! सुप्रतिष्ठिता भव ।" (२) "ॐ सुभद्र ! इहागच्छ, इह तिष्ठ, ॐ सुभद्रनिधये नमः ।" (३) "ॐ पूर्णे ! इहाऽऽगच्छ, इहतिष्ठ, ॐ पूर्णायै नमः ।" आ मंत्रोथी पूर्णाने ईशान कोणमां प्रतिष्ठित करी प्रार्थना करे. "त्वयि संपूर्णचन्द्राभे !, न्यस्तायां वास्तुनस्तले । भवत्वेष गृहस्वामी, पूर्णे ! पूर्णमनोरथः ॥२०॥" पंचशिला प्रतिष्ठा : १. नन्दा - (१) "ॐ आधारशिले ! सुप्रतिष्ठिता भव ।" (२) "ॐ पद्म ! इहाऽऽगच्छ, इह तिष्ठ, पद्मनिधये नमः।" (३) "ॐ नन्दे ! इहाऽऽगच्छ, इह तिष्ठ, ॐ नन्दायै नमः ।" आ मंत्रो बडे नन्दाने आग्नेय कोणमा स्थापन करीने नीचेना श्लोकोथी प्रार्थना करवी. "नन्दे ! त्वं नन्दिनी पुसां, त्वामत्र स्थापयाम्यहम् । वेश्मनि त्विह संतिष्ठ, यावच्चन्द्रार्कतारकाः ॥२१॥" ste dh थान dhe MA ॥ २१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy