SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड - ३) 47 प्रतिष्ठाविधि एवं शान्तिक- पौष्टिककर्म विधान मंत्र “ऊँ नमः श्री शिवायै नेमिनाथजनन्यै भगवति श्री शिवे इह प्रतिष्ठा..... शेष पूर्ववत् बोलें।" वामामाता की पूजा के लिए छंद -- “वाणारसीकृतस्थाने ऽश्वसेनांगपरिष्ठिते । वामे सर्वाणि वामानि निकृन्तय जिनार्चने । ।" मंत्र “ॐ नमः श्री वामायै श्री पार्श्वनाथजनन्यै भगवति श्री वामे इह प्रतिष्ठा..... शेष पूर्ववत् बोलें।" त्रिशलामाता की पूजा के लिए - 'श्रीमत्कुण्डपुरावासे सिद्धार्थनृपवल्लभे । त्रिशले कलयाजस्रं संघे सर्वत्र मंगलम् || " छंद "ॐ नमः श्री त्रिशलायै श्रीवर्द्धमानस्वामिजनन्यै मंत्र भगवति श्री त्रिशले इह प्रतिष्ठा..... शेष पूर्ववत् बोलें । “ तत्पश्चात् निम्न मंत्रपूर्वक चौबीस तीर्थंकरों की माताओं की सामूहिक पूजा करें “ॐ नमः भगवतीभ्यः सर्वजिनजननीभ्यो विश्वमातृभ्यो Jain Education International (( विश्वहिताभ्यः करुणात्मिकाभ्यः सर्वदुरितनिवारणीभ्यः समस्तसंतापविच्छेदिनीभ्यः सर्ववांछितप्रदाभ्यः सर्वाशापरिपूरणीभ्यः भगवत्यो जिनजनन्यः इह प्रतिष्ठामहोत्सवे आगच्छ आगच्छ इदमर्थ्यं पाद्यं बलिं चरुं गृहूणन्तु संनिहिता भवन्तु स्वाहा, जलं गृह्णन्तु - गृहूणन्तु, गन्धं गृहूणन्तु-गृहूणन्तु, पुष्पं गृहूणन्तु-गृहूणन्तु, अक्षतान् गृहूणन्तु-गृहूणन्तु, फलानि गृहूणन्तु - गृहूणन्तु, मुद्रां गृहूणन्तु-गृहूणन्तु, धूपं गृह्णन्तु-गृहूणन्तु, दीपं गृहूणन्तु - गृह्णन्तु, नैवेद्यं गृह्णन्तु - गृह्णन्तु, सर्वोपचारान् गृहूणन्तु-गृहूणन्तु, शान्तिं कुर्वन्तु-कुर्वन्तु, तुष्टिं कुर्वन्तु-कुर्वन्तु, पुष्टिं कुर्वन्तु कुर्वन्तु, ऋद्धिं कुर्वन्तु-कुर्वन्तु, वृद्धिं कुर्वन्तु - कुर्वन्तु सर्व समीहितानि यच्छन्तु यच्छन्तु स्वाहा । " अब तीसरे वलय में निम्न छंदपूर्वक सोलह विद्यादेवियों को पुष्पांजलि अर्पित करें - " यासां कुलाध्वसंश्रितधियः क्षेमात्क्षणात् कुर्वते । षट्कर्माणि मंत्रपदैर्विशिष्टमहिमप्रोद्भूतभूत्युत्करैः For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy