SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 213 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान “ॐ पंचंचं नमश्चन्द्राय शम्भुशेखराय षोडशकलापरिपूर्णाय तारागणाधीशाय आग्नेयदिगधीशाय अमृतमयाय सर्वजगत्पोषणाय श्वेतशरीराय श्वेतवस्त्राय श्वेतदशवाजिवाहनाय सुधाकुम्भहस्ताय श्रीचन्द्रः सायुधः....... शेष पूर्ववत्।" “अत्रिनेत्रसमुद्भूतः क्षीरसागरसंभवः । ___ जातो यवनदेशे च चित्रायां समदृष्टिकः।।१।। श्वेतवर्णः सदाशीतो रोहिणीप्राणवल्लभः । नक्षत्र ओषधीनाथस्तिथिवृद्धिक्षयंकरः ।।२।। मृगाङ्कोऽमृतकिरणः शान्तो वासुकिरूपभृत् । शम्भुशीर्षकृतावासो जनको बुधरेवयोः ।।३।। अर्चितश्चन्दनैः श्वेतैः पुष्पैधूपवरेक्षुभिः। नैवेद्यपरमान्नेन प्रीतोऽमृतकलामयः ।।४।। चन्द्रप्रभजिनाधीशनाम्ना त्वं भगणाधिपः । प्रसन्नो भव शान्तिं च कुरु रक्षां जयश्रियम् ।।५।।" मंगल की पूजा के लिए - ऊँ ह्रीं हूं हं सः नमः श्रीमङ्गलाय दक्षिणदिगधीशाय विद्रुमवर्णाय रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमङ्गलाय सायुधः.......शेष पूर्ववत्।" "भौमो हि मालवे जात आषाढ़ायां धरासुतः। रक्तवर्ण ऊद्ध्वदृष्टिर्नवार्चिस्साक्षको बली ।।१।। प्रीतः कुकुमलेपेन विद्रुमैश्च विभूषणैः। पूर्ण वेद्यकासारै रक्तपुष्पैः सुपूजितः ।।२।। सर्वदा वासुपूज्यस्य नाम्नासौ शान्तिकारकः। रक्षां कुरू धरापुत्र अशुभोपि शुभो भव ।।३।। बुध की पूजा के लिए - "ऊँ ऐं नमः श्रीबुधाय उत्तरदिगधीशाय हरितवर्णाय हरितवस्त्राय कलहंसवाहनाय पुस्तकहस्ताय श्रीबुध सायुधः....... शेष पूर्ववत्।" “मगधेषु धनिष्ठायां पंचार्चिः पीतवर्णभृत्। कटाक्षदृष्टिकः श्यामः सोमजो रोहिणीभवः ।।१।। कर्कोटरूपो रूपाढ्यो धूपपुष्पानुलेपनैः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy