SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 190 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान “ॐ नमो मकराय मकर इह शान्तिकमहोत्सवे...... शेष पूर्ववत् । कुंभराशि हेतु - "ग्रहेशतनयस्थानं पश्चिमानन्ददायकः। कुम्भः करोतु निर्दभं पुण्यारंभं मनीषिणाम् ।। “ॐ नमः कुम्भाय कुम्भ इह शान्तिकमहोत्सवे..... शेष पूर्ववत्।" मीनराशि हेतु - “कवेरूच्चत्वदातारं क्षेत्रं सुरगुरोरपि। वन्दामहे नृधर्माशापावनं मीनमुत्तमम्।।" “ॐ नमो मीनाय मीन इह शान्तिकमहोत्सवे...... शेष पूर्ववत्।" इन मंत्रों द्वारा प्रत्येक राशि की पूजा करें। तत्पश्चात् निम्न मंत्र से सभी राशियों की सामूहिक पूजा करें - “ऊँ मेषवृषमिथुनकर्कसिंहकन्यातुलावृश्चिकधनुमकरकुम्भमीनाः सर्वराशयः स्वस्वस्वाम्यधिष्ठिताः इहशान्तिके आगच्छन्तु-आगच्छन्तु इदमयं पाद्यं बलिं चरुं आचमनीयं गृह्णन्तु-गृह्णन्तु मुद्रा गृह्णन्तु-गृह्णन्तु सन्निहिता भवन्तु-भवन्तु स्वाहा, जलं गृह्णन्तुगृह्णन्तु, गन्धं गृह्णन्तु-गृह्णन्तु, अक्षतान् गृह्णन्तु-गृह्णन्तु, फलानि गृह्णन्तु-गृह्णन्तु, मुद्रां गृह्णन्तु-गृह्णन्तु, पुष्पं गृह्णन्तु-गृह्णन्तु, धूपं गृह्णन्तु-गृह्णन्तु, दीपं गृह्णन्तु- गृह्णन्तु, नैवेद्यं गृह्णन्तु-गृह्णन्तु, सर्वोपचारान् गृह्णन्तु-गृह्णन्तु, शान्तिं कुर्वन्तु-कुर्वन्तु, तुष्टिं कुर्वन्तु-कुर्वन्तु, पुष्टिं कुर्वन्तु-कुर्वन्तु, ऋद्धिं कुर्वन्तु-कुर्वन्तु, वृद्धि कुर्वन्तु-कुर्वन्तु, सर्व समीहितानि यच्छन्तु-यच्छन्तु स्वाहा।। फिर उस पीठ को बारह हाथ परिमाण वस्त्र से ढक दें। फिर पुष्पांजलि लेकर निम्न छंद से नक्षत्रपीठ पर पुष्पांजलि प्रक्षेपित करें - __ "नासत्यप्रमुखादेवाअधिष्ठितनिजोडवः। अत्रैत्य शान्तिके सन्तु सदा सन्निहिताः सताम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy