________________
आचारदिनकर (खण्ड-३) 71 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान छंद - "जिनपतिजिनस्नात्रे पूर्व कृताधिकगौरवे विपुलविमलां सम्यग्दृष्टिं हृदि प्रचुरां दधत्।।
त्रिदशनिवहे कल्पोद्भूते सुकर्ममतिं ददत् जगति जयति श्रीमानिन्द्रो गुणानतिरच्युतः ।।" मंत्र - “ॐ नमः श्रीअच्युताय आरणाच्युतकल्पेन्द्राय श्रीअच्युत इह प्रतिष्ठामहोत्सवे.. शेष पूर्ववत्।।
इसके बाद निम्न मंत्र से सर्वइन्द्रों की सामूहिक पूजा करें -
"ॐ नमः चतुःषष्टि सुरासुरेन्द्रेभ्यः सम्यग्दृष्टिभ्यः जिनच्यवनजन्मदीक्षाज्ञाननिर्वाणनिर्मितमहिमभ्यः सर्वे चतुःषष्टिसुरासुरेन्द्रा भवनपतिव्यन्तरज्योतिष्कवैमानिकाधिपत्यभाजो निजनिजविमानवाहनरूढ़ा निजनिजायुधधारिणः निजनिजपरिवारपरिवृताः अंगरक्षकसामानिकपार्षद्यस्त्रायत्रिंशल्लोकपालानीकप्रकीर्णकाभियोगिककैल्बिविषकजुष इह प्रतिष्ठामहोत्सवे आगच्छत-आगच्छत इदमयं पाद्य बलिं चरुं गृह्णन्तु-गृहणन्तु, संनिहिता भवन्तु स्वाहा, जलं गृह्णन्तु-गृह्णन्तु, गन्धं गृह्णन्तु-गृह्णन्तु, पुष्पं गृह्णन्तु-गृह्णन्तु, अक्षतान् गृह्णन्तु-गृह्णन्तु, फलानि गृह्णन्तु-गृह्णन्तु, मुद्रां गृह्णन्तु-गृह्णन्तु, धूपं गृह्णन्तु-गृह्णन्तु, दीपं गृह्णन्तु-गृह्णन्तु, नैवेद्यं गृह्णन्तु-गृह्णन्तु, सर्वोपचारान् गृह्णन्तु-गृह्णन्तु, शान्तिं कुर्वन्तु-कुर्वन्तु, तुष्टिं कुर्वन्तु-कुर्वन्तु, पुष्टिं कुर्वन्तु-कुर्वन्तु, ऋद्धिं कुर्वन्तु-कुर्वन्तु, वृद्धिं कुर्वन्तु-कुर्वन्तु, सर्व समीहितानि कुर्वन्तु-कुर्वन्तु स्वाहा।'
तत्पश्चात् छठवें वलय में स्थित चौसठ इन्द्राणि को निम्न छंदपूर्वक पुष्पांजलि अर्पित करें -
"स्वं स्वं पतिं नित्यमनुव्रजन्त्यः सम्यक्त्वकाम्यं तु हदं वहन्त्यः। परिच्छदैः स्वैरनुयातमार्गाः सुरेन्द्रदेव्योऽत्र भवन्तु तुष्टाः ।।"
फिर निम्न छंद एवं मंत्र से क्रमशः चौसठ इन्द्राणियों का आह्वान, संनिधान एवं द्रव्यपूजन करें -
चमरेन्द्रदेवी की पूजा के लिए - छंद - “कौसुम्भवस्त्राभरणाः श्यामाङ्गयोऽद्भुततेजसः।
देव्यः श्रीचमरेन्द्रस्य कृतयत्ना भवन्त्विह।।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org