SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ over, same is true also when he comes across hide, bone, rope or hair thrown by the crows from above in his kitchen or bed room. Nocturnal Sounds प्रथवोपश्रुतेविन्द्याद्विद्वान् कालस्य निर्णयम् । प्रशस्ते दिवसे स्वप्नकाले शस्तां दिशं श्रितः ॥१८८॥ पूत्वा पञ्चनमस्कृत्याचार्यमन्त्रेण वा श्रुती । गेहाच्छन्नश्रुतिर्गच्छेच्छित्पिचत्वरभूमिषु चंदनेनार्चयित्वा क्ष्मां क्षिप्त्वा गन्धाक्षतादि च । सावधानस्ततस्तत्रोपश्रुतेः श्रृणुयाद्ध्वनिम् ॥ १९० ॥ अर्थान्तरापदेश्यश्च सरूपश्चेति सद्विधा । विमर्शगम्यस्तत्राद्यः स्फुटोक्तार्थीऽपरः पुनः ।। १६१ ॥ यथैष भवनस्तम्भः पञ्चषभिरयं दिनैः । पक्षैर्मासैरथो वर्षेर्भक्ष्यते यदि वा न वा ।।१९२। मनोहरतरश्चासीत् किन्त्वयं लघु भक्ष्यते । प्रर्थान्तरापदेश्या स्यादेवमादिरुपश्रुतिः ।।१९३।। ॥१८६॥। एषा स्त्री पुरुषो वाऽसौ स्थानादस्मान्न यास्यति । दास्यामो न वयं गन्तुं गन्तुकामो न चाप्ययम् ||१४|| विद्यते गन्तुकामोऽयमहं च प्रेषणोत्सुकः । तेन यास्यत्यसौ शीघ्र स्यात्सरूपेत्युपश्रुतिः ।। १६५ ।। कर्णोद्घाटन संजातोपश्रुत्यन्तरमात्मनः कुशलाः कालमासन्नमनासन्नं च जानते ॥ १९६॥ ॥१९६॥ Meaning Intelligent people should ascertain the age limit through upashruti (a super natural voice heard at night and personified as a nocturnal deity revealing the future). Fourth Chapter Jain Education International For Private & Personal Use Only 173 www.jainelibrary.org
SR No.001709
Book TitleYogashastra of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorSurendra Bothra
PublisherPrakrit Bharti Academy
Publication Year1989
Total Pages294
LanguageEnglish, Sanskrit
ClassificationBook_English, Yoga, & Religion
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy