SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ own body when he looks straight into the eyes of others dies within six months. कर्परी न्यस्य जान्वोर्मू-धन्येकीकृत्य करौ सदा । रंभाकोशनिभा छायां लक्षयेदन्तरोद्भवाम् ॥१४७॥ विकासितवलं तत्र यदेकं परिलक्ष्यते । तस्यामेव तिथौ मत्युः षण्मास्यन्ते भवेत्तदा ॥१४८॥" Meaning : Having placed both the elbows on both the knees, one should put both his open palms on the head. One should daily try to see the shadow resembling the bud of a plaintain tree in the intervening space between these two palms. If he sees a leaf growing in the bud, he dies exactly on that date after six months. इन्द्रनीलसमच्छाया वक्रीभूताः सहस्रशः । मुक्ताफलालंकरणाः पन्नगाः सूक्ष्ममूर्तयः ॥१४॥ दिवा सन्मुखमायान्तो दृश्यन्ते व्योम्नि सन्निधौ। नदृश्यते तदा ते तु षण्मास्यन्ते मृतिस्तदा ।।१५०।। स्वाने मुण्डितमभ्यक्त रक्तगन्धस्त्रगम्बरम् । पश्येद् याम्यां खरे यान्तं स्वं योऽब्दाधंस जीवति ॥१५॥ घण्टानादो रतान्ते चेदकस्मादनुभूयते ।” पञ्चाता पञ्चमायन्ते तदा भवति निश्चितम् ॥१५२।। शिरो वेगात् समारुह्य कृकलासो वजन .यदि । दध्याद् वर्णत्रयं पञ्च-मास्यन्ते मरणं तदा ॥१५३॥ ४: वक्रीभवति नासा चेद्वर्तुलीभवतो दृशौ । स्वास्थानाभ्रश्यतः कणों चतुमांया तवा मृतिः ॥१५४।। कृष्णं कृष्णपरिवारं लोहदण्डधरं नरम् । यदा स्वप्ने निरीक्षेत मृत्युमसिस्त्रिभिस्तदा ॥१५५।। .: Fifth Chapter 165 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001709
Book TitleYogashastra of Hemchandracharya
Original Sutra AuthorHemchandracharya
AuthorSurendra Bothra
PublisherPrakrit Bharti Academy
Publication Year1989
Total Pages294
LanguageEnglish, Sanskrit
ClassificationBook_English, Yoga, & Religion
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy