SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ (६६१) which is understood in this sentence. अनुगतप्राणं च - (1) absorbed in meditating. (2) the power of thinking of which has disappeared अनुगतः = क्षीणः - disappeared. This word implies this meaning under the rule' aiqalpaaiecara '. 9001: - energy; strength. The energy of mind means the thinking power of mind. 'प्राणा असुष्वथ प्राणे विड्वातेऽप्यनिले बले । काव्यजीवे च बोले च' इति विश्वलोचने । अनुगतः क्षीणः प्राणः मननसामर्थ्य यस्य तत् । यद्वा अनुगतः त्वय्यासक्तः प्राणः मननाख्यं स्वरूपं यस्य तत् । एतद्द्वयम् - reduced to this two-fold state. एतत् त्वय्या. सक्तत्वं अनुगतप्राणत्वं च इत्येतद् द्वयं विद्यते यस्य तत् । दुर्लभप्रार्थनम् - praying for what is difficult to obtain. दुर्लभं - difficult to obtain. दुःखेन लभ्यते इति दुर्लभं । Here, the termination ख (अ) is affixed to the root लम् owing to its being preceded by दुस् under the rule 'स्वीष दुसि कृच्छ्राकृच्छ्रे खः'. दुर्लभं प्रार्थयते इति दुर्लभप्रार्थनम् । Here the termination अनट् is affixed to the root अर्थ under the rule 'व्यानड् बहुलम्'. This compound may te dissolved as दुर्लभा कृच्छ्रलभ्या प्रार्थना यस्य तत् also. गाढोष्णाभिः त्वद्वियोगव्यथाभिः - by exceedingly poignant (sharp) agonies caused by separation from you. गाढं भृशं उष्णाः दारुणाः गाढोष्णाः। ताभिः । ' तीनैकान्तनितान्तानि गाढवाढदृढानि च' इत्यमरः । त्वत्तो वियोगः विप्रलम्भः त्वद्वियोगः । तस्य व्यथाः दुःखानि त्वद्वियोगव्यथाः । ताभिः । 'दुःखं प्रसूतिजे क्लीवे पीडा बाधा च वेदना' इति मालायाम् । 'पीडा बाधा व्यथा दुःखमामनस्यं प्रसूति' इत्यमरः । Sambara means to say that the young lady has become helpless owing to her anguish caused by her separation from the Sage and the Sage, therefore, should give up meditation and be kind to alleviate her miseries. Stanza 42- देवदारुद्रुमाणां - of the Devadara trees. 'देवदारु स्मृतं दारु सुरावं किलिमं च तत् । स्नेहविद्धं महादारु भद्रदाविन्द्रदारु च ॥ देवकाष्ठं भद्रकाष्ठं पूतिकाष्ठं च दारु च । सुरदाविन्द्रवृक्षश्च तथैवामरदारु च ॥' इति क्षीरस्वामी। 'शक्रपादपः पारिभद्रका | भद्दारुद्रुकिलिमं पीतदार च दार च । पीतकाष्ठं च सप्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy