SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ (५९२) इत्यर्थः । 'निवेशः शिबिरे पुंसि तथोद्वाहविनाशयोः' इति विश्वलोचने । मया सह - in company with me. विरचिततलौ - which have their basins formed. विरचिते तले आलवालौ वैदिके वा ययोः तौ विरचिततलौ । ' स्वरूपाधारयोस्तलम्' इति विश्वलोचने । तलं - लः - (1) a basin round the foot of a tree; (2) a support. कामस्य एकं प्रसवभवनं विद्धि - you should take (those two trees) to be the only or main source generating (i.e. exciting ) passion. प्रसवस्य उत्पत्तेः भवनं स्थानं प्रसवभवनम् । एकं - (1) second to none; (2) main. 'एके मुख्यान्यकेवलाः' इत्यमरः । 'एकस्तु स्यात् । त्रिषु श्रेष्ठे केवलेतरयोरपि' इति विश्वलोचने । एकः - This numeral refers to the red Asoka and not to the Bakula tree, for the word वामपादाभिलाषी qualifies it. According to the convention of the poets (कविसमय), it is the Asoka tree alone that blossoms when kicked by a beautiful woman. Read the following verse - स्त्रीणा स्पर्शाप्रियङ्गुर्विकसति बकुलः सीधुगण्डूषसेकात्। पादाघातादशोकस्तिलककुरबको वीक्षणालिङ्गनाभ्याम्।। मन्दारो नर्मवाक्यात् पटुमृदुहसनाच्चम्पको वक्त्रवातात् । चूतो गीतान्नमेरुर्विकसति च पुरो नर्तनात्कर्णिकारः ॥ दौहृहच्छद्मना - under the pretext of longing. दौहृदस्य दोहदस्य छद्म व्याजः दौहृदच्छद्म । तेन | Read the following stanza :तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादक द्रव्यं दोहदं स्यात्तु तक्रिया। Alagiarizaloft - longing for a kick by her left foot; desirous of being kicked by her left foot. वामः सव्यः च असौ पादश्च वामपादः । तं अभिलषतीति वामपादाभिलाषी | Sambara is described in the bygone stanzas as to have made a statement regarding the chastity of the Kinnara girl. It is construed as मया सह एकः वामपादाभिलाषी. This statement made by Sambara is bound to go against his former statement (i. e. the statement made by him in stanzas 22 & 23 of this canto). Taking this into consideration, I have, notwithstanding the fault of दूरान्वय, constructed the couple of words, मया सह with मद्गहिन्या. Stanza. 30- तन्मध्ये - between the two (trees). तयोः अशोककेसरवृक्षयोः मध्यं मध्यभागस्थितः प्रदेशः तन्मध्यं । तत्र । 'मध्यं न्याय्येऽवकाशे च मध्यं मध्यस्थिते त्रिषु । लग्नकेऽप्यधमे मध्यमस्त्रियामवलग्नके' इति विश्वलोचने। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy