SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ AN (५६१) evenings. 'प्रदोषो रजनीमुखं' इत्यमरः । स्त्रीसहायः - having women for their companions. स्त्रियः नार्यः सहायाः सहचर्यः येषां ते। निधिभुगधिपैः(1) by the lords of Yaksas; (2) by those having Kubora for their lord. निधीन नवसङ्ख्याकान् भुञ्जन्तीति निधिभुजः । किम् । निधिभुजा अधिपाः मतिपतयः निधिभुगधिपाः । तैः। यद्वा निधिभुक् कुबेरः अधिपः येषां ते निधिभुगधिपाः । तैः । यक्षरित्यर्थः । Stanza.105-प्रथमगणना ईयुषीम् - regarded as most excellent. प्रथमा उत्कृष्टा इति गणना प्रथमगणना । ताम् । ईयुषीम् is a perfect participle derived from the root ई by affixing the termination कसु (वस्) under the rule ' वस्सदिण्श्रोः कसुः'. प्रकृतिचतुराम - naturally beautiful. प्रकृत्या स्वभावेन चतुरा मनोहारिणी प्रकृतिचतुरा। ताम् । अकृत्रिमसौन्दर्ययुक्तामित्यर्थः । लीलाकमलम् - (1) the lotus-flower held in the hand as a play-thing. (2) a beautifal lotus. लीला क्रीडा शोभा वा । लीलार्थ क्रीडाथै स्वसौन्दर्याभिवृद्ध्यर्थं वा कमलं पद्मं लीलाकमलमू। यद्वा लीलया शोभया उपलक्षितं कमलं लीलाकमलम् । बालकुन्दानुविद्धम् - the particular construor tion or interweaving of semi-blossomed Kunda-flowers. बालान्योंन्मीलितानि च तानि कुन्दानि कुन्दकुसुमानि च बालकुन्दानि । तेषामनुविद्धमनुवेध: विरचनाविशेषः । तत् । यद्वा बालकुन्दयोग्नुविद्धम् । 'बालः पुंसि शिशौ के वाजिवारणबालधौ । मूर्खेपि बालो बालं तु हीबेरे पुनपुंसकम् ।' इति विश्वलोचने । बालं हीबेरं च कुन्दं कुन्दकुसुमं च बालकुन्दे । प्रत्येकशोऽत्र जालावेकवचनम् । तयोरनुविद्धं रचनाविशेषः । तत्। अर्धोन्मीलितमाध्यकुसुमविरचितरचनाविशेष, कुन्दकुसुमहीबेरारचितरचनाविशेषं वा। Stanm-106-स्मितरुचिलसज्ज्योत्स्नया- by glittering moonlight in the form of the white lustre of smiles. स्मितं मृदुहास्यं । तस्थ रुचिः कान्तिः स्मितरुचिः। सैव लसन्ती शोभमाना प्रकाशमाना वा ज्योत्स्ना चन्द्रप्रकाशः । तया । आबद्धशोभा - made elegant. आबद्धा विरचिता शोभा सौन्दर्य यस्याः यस्यां सा । अस्तदोषा - (1) free from all drawbacks; with all drawbacks removed. (2) having no relation with night. अस्ताः परिहताः दोषाः यया सा। पक्षे अस्ता परिहृता दोषा रात्रिः यथा सा अस्तदोषा। पाचीभ्युदये ३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy