SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ ( ५४१ ) was a great devotee Sankara. He did not take food before worshipping Siva. Once he thought that it was better to carry the Kailasa to Lanka than to go to the Kailasa every day for worshipping god Śiva. He, therfore, made his mind to carry the Kailasa to Lanka. He went to the Kailasa and began to eradicate the mountain with his twenty hands. Parvati was stricken with fear. Sankara pressed the moutain down under which Ravana was pinned down. (2) Once, while flying in an aerial car on the Kailasa, Ravana was peremptorily asked by Nandi to stop. Ravana, become angry, tried to eradicate and lift up the Kailasa with his hands. By pressing the mountain with his toe, Šiva pinned Ravana down. Being prayed by Ravana, Šive relieved him from his uncomfortable position. Jain seriptures do not make mention of this incident. शुभ्रादभ्रस्फाटिकघटनाशोभिगण्डोपलस्य - possessing big rocks appearing to the advantage owing to their being beset with big and white jewels. शुभ्राः शुक्लवर्णाश्च ते अदभ्राः स्थूलाश्च शुभ्रादभ्राः । अदभ्रं भूरि भूयिष्ठम्' इति धनञ्जयः । “ " भूयिष्ठं पुरुहं भूयो भूर्यदभ्रं पुरु स्फिरम्' इति हेमचन्द्रः । शुभ्रादभ्राश्च ते स्कटिकाश्च शुभ्रादभ्रस्फटिकाः । तेषां घटना अनुवेधः । तया शोभन्ते इति शोभिनः । शोभमानाः इत्यर्थः । ' शीलेऽजातौ णिन् ' इति शीलार्थे णिन् । शुभ्रादभ्रस्फटिकघटनाशोभिनः गण्डोपलाः स्थूलोपलाः यस्य सः । गण्डाः वराः । स्थूला इत्यर्थः । यद्वा गण्डः हस्तिमस्तकं । गण्डः इव गण्डः । हस्तिमस्तकसदृशः इत्यर्थः । गण्ड: हस्तिमस्तका कृतिश्चासौ उपलः प्रस्तरश्च गण्डोपलः । पर्वताच्च्युतः स्थूलकायः प्रस्तरः इत्यर्थः । ' गण्डस्तु पिटके योगभेदे खङ्गिकपोलयोः । वरे प्रवीरे चिह्न च वाजि - भूषणबुद्बुदे ' इति विश्वलोचने । ' ग्रावा शिलोपलो गण्डशैलाः स्थूलोपलाश्च्युताः इति हेमचन्द्रः । गण्डोपलाः गण्डशैलाः । पर्वताच्च्युताः स्थूलोपलाः इत्यर्थः । त्रिदशवनितादर्पणस्य – serving as a mirror for the heavenly damsels. त्रिदशाः देवाः । ' अमरा निर्जरा देवास्त्रिदशाः विबुधाः सुराः इत्यमरः । तेषां " - 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy