SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ ( ५३३ ) snow. प्रालेयमस्यास्तीति प्रालेयः । 'ओऽभ्रादिभ्यः' इत्यो मत्वर्थीयः । प्रालेयश्वासौ अद्रिः पर्वतश्च प्रालेयाद्रिः । तम् । निर्दिधक्षेत्- would cherish a desire to burn out. Potential third person singular of the Desiderative of निर्दह्. आपन्नार्तिप्रशमनफलाः - having their purpose effected by the alleviation of the sufferings of suffering mortals आपन्नानां आपदुपहतानां याः अर्तयः दुःखसंवेदनानि तासां प्रशमनं परिहरणमेव फलं प्रयोजनं यासां ताः । Stanza 63 संरम्भोत्पतनरभसाः possessing rapidity in their act of jumping high up in anger संरम्भेण प्रयत्नावेशेन कोपेन वा उत्पतनं उच्चलन संरम्भोत्पतनम् । ' संरम्भः सम्भ्रमे कोपे' इति शब्दार्णवे । संरम्भोत्पतने भसो वेगो येषां ते संरम्भोत्पतनरभसाः । ' हर्षे वेगे च रभसः ' इति विश्वलोचने । मुक्ताध्वानम् -- keeping out of way. मुक्तः परित्यक्तः अध्वा शरभोच्चलनमार्गः येन सः । तम् । स्वाङ्गभङ्गाय to tear down their own bodies. स्वस्थ आत्मनः अङ्गं शरीरं स्वाङ्गम् । तस्य भङ्गः विघातः स्वाङ्गभङ्गः । तस्मै । स्वाङ्गानि भङ्क्तुमित्यर्थः । शौर्यदर्पोद्धुराणाम् - become ill-mannered owing to their being proud of their valour. शौर्यस्य वीर्यस्य दर्पः अभिमानः शौर्यदपः । तेन उडुराणामुद्भूतानाम् । त्वत् from स्तनितनिनदान् - thundering sounds. मा तथा: you should not give out. According to some scholars, the word means a gross-hopper' in the present context; but it is very difficult to agree with this view. The grosshoppers, being winged, cannot fall down and break their limbs. Moreover, the word at shows that Jinasena also took the word to mean अष्टापद '. you. < Stanza 64 - अपधियः void of intellectual qualities. अप गता धीः बुद्धिः येषां ते अपधियः । स्वाङ्गभङ्गै कनिष्ठाः exerting only for tearing down (or breaking) their own bodies (or limbs). स्वं स्वकीयं अङ्गं शरीरं गात्रं वा स्वाङ्गम् । तस्य भङ्गः भञ्जनमेव एका अद्वितीया निष्ठा व्यापारः येषां ते । ' निष्ठा निर्वहनिष्पत्तिनाशान्तोत्कर्षयाचने । क्लेशे ' ' इति विश्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy