SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ ( ५१२ ) pleasing to the ears. श्रुत्योः श्रोत्रयोः पन्थाः श्रुतिपथः । The termination अत् is affixed to the word पथिन्, standing at the end of a compound, under the rule ऋक्पूरप्पथोऽत्' श्रुतिपथस्य श्रोत्रविवरस्य सुखं सुखकरं ८ श्रुतिपथसुखम् । प्रतिविकुरुते - gives out crackling sounds in response ( to your thundering sounds). Here, the peacock is described as the conveyance of the god Skanda. come into " Stanza 34— सकलजगतां पावकात् सद्धर्मात् लब्धजन्मा being from (owing to) excellent righteousness purifying all the worldly living beings. पुनातीति पावकः । Here, the termination " ( अक ) is affixed to the root पू under the rule तृच् ' संश्चासौ धर्मश्च सद्धर्मः । तस्मात् । लब्धं प्राप्तं जन्म येन सः लब्धजन्मा । प्रीत्या - delightfullyउचितां proper, deserving. सत्सपर्यो - a good worship. सती समीचीना सपर्या पूजा सत्सपर्यं । ताम् । ' सपर्यांश्चार्हणा समाः , इत्यमरः । हरशशिरुचा by the lustre of the captivating moon. शशिनः चन्द्रमसः रुक् उद्योतः शशिरुक् । हरा मनोहरा चासौ शशिरुक् च हरशशिरुक् । तया । हरत्यघं दुःखमिति हरा । पचाद्यच् स्त्रियां टाप् च । पुंवद्यजातीय देशीये' इति हरशशिरुचा । यद्वा हरस्य पूर्वोत्तरस्याः दिशः स्वामिनः यः कान्त्या । ज्योस्त्नयेत्यर्थः । घौतापाङ्कं - having the angles of (his) eyes rendered bright. धौतो घवलीकृती अपाङ्गौ नेत्रान्तो यस्य सः । तम् । 'अपाङ्गौ नेत्रयेरन्तौ ' इत्यमरः । पावकेः of the offspring of the purifier. पावकस्य शोधकस्य धर्मस्य पुत्रापत्यं पावकिः । ' इञतः' इत्यपत्यार्थे इञ् । तस्य । . कर्मबद्ध, it is called पावक. As " f As righteousness purifies souls that are Skanda's being born as a god was due to his being righteous in his former birth, he is described as the son of, the purifying righteousness. Here, the word 91, having at its end, has the 34 termination इञ् (इ) affixed to it under the rule इञतः ' अद्रिग्रहणगुरुभिः - deepened on account of being roverberated by the mountain (Devagiri). अद्रेः देवगिरेः ग्रहणेन गहवरे सङ्क्रमणेन गुरुभिः गौरवं प्राप्तैः । The thundering sound of the cloud, being taken over by the caves of the mountain, would be deeponed. नर्तयेथाः you should cause to ८ -- Jain Education International For Private & Personal Use Only -- --- पुंवद्भावः । तथा शशी तस्य रुचा www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy