SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ (५०५) sonal passive ( भावे प्रयोग) construction. प्रियकमलिनीसंस्तवं- acquaintance with (his) beloved lotus-creeper. प्रिया हृदयग्राहिणी चासौ कमलिनी नलिनी च प्रिय कमलिनी। तस्याः संस्तवः परिचय: प्रियकमलिनीसंस्तवः । तम् । 'संस्तवः स्यात् परिचयः' इत्यमरः । प्रालेयात्रं - tears in the form of dewdrops. प्रालेयं नीहारः एव असं अश्रु प्रालेयास्रम् । कमलवदनात् - from the face in the form of the lotus. कमलमेव वदनं कमलवदनम् । तस्मात् । कररुधि - obstructing rays. करान् किरणान् रुणद्धीति कररुध् । किप । तस्मिन् । अनरूपाभ्यसूयः - not a little angry or enraged or indignant. अनस्पा विपुला अभ्यसूया क्रोधः विद्यते यस्य सोऽनस्पाभ्यसूयः। Stanza 25- सुभगाम् - (1) very beautiful; (2) very wellknown or well-reputed. शोभनं भगं श्रीः शोभा यशो वा यस्याः सा सुभगा। ताम् । 'भगं तु ज्ञानयोनीच्छायशोमाहात्म्यमुक्तिषु । ऐश्वर्यवीर्यवैराग्यधर्मश्रीरत्नभानुषु ।।' इति विश्वलोचने । 'सुन्दरेऽधिकभाग्याशे उदिते तटवासरे। तुरीयांशे श्रीमति च सुभगः' इति शब्दार्णवे | धुनी- a river. मा अवमंस्थाः -do not dishonour. अवमंस्थाः is an Aorist form having the अडागम dropped under the rule 'लुङ्लङ्लङ्यमाङाट्' for it is accompanied with the word मा. अतिस्वच्छवृत्तः - whose behaviour is extremely pure. अतिशयन स्वच्छा वृत्तिः यस्याः सा अतिस्वच्छवृत्तिः। तस्याः । वृत्तिः - (1) state, condition; (2) course of conduct, behaviour; (3) maintenance, means of subsistence. रसं - (i) water; (ii) love. गम्भीरायाः सरितः चेतसि इव प्रसन्ने पयसि - in the pure waters which are as if the pare heart of the Gambthira river. छायात्मा- body in the form of a reflected image. It is implied that in the heart in the form of pure water of the Gambhira, the body of the cloud, her lover, would gain entrance and so the cloud should not disregard her by avoiding her. Stanza 26-शीकरोत्थान् - originating from the sprays. लीलाहासान् - sportive smiles. प्रणयपरता व्यञ्जयन्ती - expressing her whole - hearted love. कुमुदविशदानि - as white as the lilies. कुमुदानीव कमलानीव विशदानि धवलानि कुमुदविशदानि । चटुलशफरोद्वर्तन प्रेक्षितानि - glances Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy