SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ (४८२) extending in spatial length. अदीर्घ दीर्घ करोतीति दी(कुर्वन् - Thisias चि form. स्फुटितकमलामोदमैत्रीकषायः - fragrant owing to its association with the perfume of the lotuses burst into flowers. स्फुटितानि विकसितानि च तानि कमलानि उत्पलानि च स्फुटितकमलानि । तेषामामोदः सुगन्धः । तेन या मैत्री मित्रत्वं । संसर्गः इत्यर्थः। तया कषायः सुरमितः। कषायः सुरभिगन्धः अस्यास्तीति कषायः। 'ओऽभ्रादिभ्यः' इत्यः। कषाय - fragrance. Here the word means 'fragrant.' मातरिश्वा - wind. प्रत्यूषेषु - at day-breaks. अप्कणौधैः- along with the masses of drops. अपां कणाः अप्कणाः। तेषां ओघाः समूहाः अप्कणोघाः। तैः। stana.112- कल्लोलान्तर्वलनशिशिरः- cool on account of its blowing through waves. कल्लोलानां वीचीनां अन्तः मध्ये वलनं भ्रमणं कल्लोलातर्वलनम् । तेन शिशिरः शीतस्पर्शः । शीकरासारवाही -- carrying masses or howers of sprays. शीकरा: - drops of water. आसाराः - masses, collections. शीकराणां आसाराः प्रसराः शीकरासाराः । तान् वहतीति शीकरासारवाही। धूतोद्यानः - setting the gardens in motion. धूतानि प्रकम्पितानि उद्यानानि उपवनानि येन सः । मदमधुलिहां-'of the gladdened bees. मदाः मदिनः। मदः हर्षः अस्त्येषामिति मदाः। 'ओऽभ्रादिभ्यः' इति मत्वर्थीयोऽत्यः । Here the termination 37 is affixed to the word He in the sense of `possession": मध लेढीति मधुलिट् । तेषां मधुलिहाम् । मदाश्च ते मधुलिहश्च मदमधुलिहः । तेषाम् । सिञ्जितानि - buzzings. प्रार्थनाचाटुकारः - speaking gallantly like a lover requesting his beloved for •sexual enjoyment. प्रार्थना सुरतार्था याच्चा। तत्र चाटुं करोतीति प्रार्थनाचाटुकारः । 'कर्मणोऽण' इत्यण । अङ्गानुकूलः - agreeable to the body. अङ्गानां गात्राणां अनुकूलः । सुखस्पर्शखादायोरङ्गानुकूल्यमित्यवसेयम् । शिप्रावातः ---- the wind or breezes from the Sipra. Generally, the name of this river is spelt as सिप्रा. शिप्रा or jän is that river on the bank of which the city of Visala is situated. 'सिप्रा तु सरिदन्तरे' इति विश्वलोचने. stanza 113-114- युद्धशौण्डः - skilled in fighting. युद्धे प्रसक्तः शौण्डः युद्धशौण्डः. This is a Tatpurusha compound, formed under Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy