SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ (४८०) about her emaciation. The first two lines clearly express her resemblance to a woman, separated from her beloved. Stanza 109- संविधानानुषङ्गः - a possibility of having various emergent occupations. संविधानानां विधेयकर्मणां अनुषङ्गः प्रसाक्तिः। तस्मिन् । मुख्यस्वार्थप्रतिहतिभयात् - through fear of your main purpose being defeated. स्वस्य स्वकीयस्य अर्थः प्रयोजनं स्वार्थः । मुख्यः प्रधानभूतश्वासो स्वार्थश्च मुख्यस्वार्थः । तस्य प्रतिहतिः विघातः । तस्याः भयम् । तस्मात् । उदयनकथाकोविदग्रामवृद्धान् - having old villagers well-versed with the storios of prersons that had attained liberation. उत् ऊर्ध्वं अयनं गमनं येषां ते उदयनाः । This word may be : explained also as - उदूर्ध्व गच्छन्तीति उदयनाः | Here, the termination अनट is affixed to उत् + इ to imply the sense of कर्तृ under the rule 'व्यानड् बहुलम् '. उदयनाः मोक्षशिलां प्रति प्रस्थिताः मुक्तत्वादुन्मुक्तदेहत्वावंगमनस्वभावत्वात्सिद्धावस्यां प्राप्ताः तत्पूर्वकालभाविनस्तत्रत्याः जनाः तेषां याः कथाः तासां कोविदाः तज्ज्ञानकुशलाः। उदयनकथाकोविदाः ग्रामवृद्धाः येषु तान् । King Udayana was not contemporaneous with Parsva. He, according to the Jain scriptures, was contemporaneous with Mahavira, the last Tirthakara. Parsva was removed two centaries before Mahavira. Under these circumstances, it is very difficult to take the word 3697 to mean' king Udayana. 'To avoid this anachronism, I have taken the word Jaga to mean a liberated soul '. श्रीविशालां- abounding in wealth or glory. श्रीः-(i) wealth, (ii) beauty, (iii) glory. ' श्रीलक्ष्मीभारतीशोभाप्रभासु सरलद्रुमे । वेशत्रिवर्गसम्पत्तौ शेषापकरणे मतो' इति विश्वलोचने । श्रिया विशेषेण शालते शोभते इति श्रीविशाला । यद्वा श्रियः श्रिया वा उपलक्षिताः विविधाः शालाः निवासस्थानानि यत्र सा | यद्वा श्रीविशाला सन्त्यस्याः श्रीविशाला । The possessive termination अ is affixed to the word श्रीविशाला under the rule 'ओऽभ्रादिभ्यः' ('अर्शआदेरः ' पा० ). विशाला- This is another name of उज्जायनी. 'विशाला विन्द्रवारुण्यामुज्जयिन्यां च दृश्यते' इति विश्वलोचने. . Stanza. 110-भुवनमहितां- highly praised or aggrandized by the whole world. भुवनेन तास्थ्यात् तत्रत्यैः निखिलैः जनैः महितां भुवने वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy