SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ( ४३१ ) ८ ' उत्खातकेलिः शृङ्गाद्यैर्वप्रक्रीडा the play of butting against a mound. निगद्यते ' इति शब्दार्णवे । परिणतः assuming a particular posture. तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः । १. इति हलायुधः । वप्रक्रीडायां वप्रक्रीडासु वा परिणतः वप्रक्रीडापरिणतः । स चासौ गजश्च । स इव प्रेक्षणीयः । तम् । ' सामान्येनोपमानम् ।' इति समासः । 2 Stanza 9 - 10 |जास्मः = inconsiderate rascal. जास्मः स्यात्पामरे क्रूरे जाल्मोऽसमीक्ष्यकारिणि ' इति विश्वलोचने । By the previous six_stanzas, the incident that took place in the former life is described. From stanza 9 onwards the incident that took place in the life of Parsvanatha is being described कपटहृदयः = having his heart guilty of fraud. कपटं कपटयुक्तं हृदयं यस्य सः । कपटं अस्यास्तीति कपटम् | Here, the possessive termination is affixed to the word under the rules भ्रादिभ्यः । दैत्यपाशः the wretched demon. Here, the termination पाश is affixed to the noun दैत्य in the sense of गर्दा under the rule ' यान्ये पाशः । '. हताश:- cruel हता निर्घृणा आशा इच्छा यस्य सः = chori•.shing ill will. स्वात्मयोगे in meditating upon the nature of his own soul. स्वस्य आत्मनः आत्मा स्वभावः स्वात्मा । तस्य योगः ध्यानकर्म । तस्मिन् । निविष्टं = absorbed, engrossed. अपघृणः - cruel अपगता घृणा यस्मात् सः । निर्दयः इत्यर्थः । हृन्तुकामः = desirous of killing. हन्तुं विशसितुं कामः यस्य सः । Here the word being followed by the word, the letter of तुम् is dropped under the rule 'सम्तुमोर्मनः कामे । ' कौतुकाधानहेतोः = for fulfilling his desire. कौतुकस्य अभिलाषस्य आधानं समाधानं कौतुकाधानम् । तस्य हेतुः । तस्मात् । हननाभिलाषपरिपूर्त्यर्थमित्यर्थः । अन्तर्वाष्प:- having his tears suppressed inside. He, recollecting his separation from his Vasundhara, was on the point of weeping tears bitter of remorse, but, thinking it inauspicious, at the time of a combat, he suppressed them inside. राजराजस्य अनुचरः resembling the demi-god attending upon Kubera. Kamatha was not himself an attendant of Kubera, but he resembled him in behaviour. राजराजः - राज्ञां यक्षाणां राजा स्वामी राजराजः । कुबेर इत्यर्थः । अनुचरः- resembling an attendant अनुचरः इव अनुचरः । Here the termination क, implying similarity, is dropped Jain Education International - - = C For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy