SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-४) 260 प्रायश्चित्त, आवश्यक एवं तपविधि चतुर्विधाहार (चउविहार) उपवास के प्रत्याख्यान की विधि - "सूरे उग्गए अब्भत्तटुं पच्चक्खामि चउब्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं द्रव्यसचित्त देसावगासियं भोगं परिभोगं पच्चक्खामि अन्नत्थऽणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ। ___ ग्रंथिसहित दिवस चरिम (रात्रि के समय किए जाने वाले) प्रत्याख्यान की विधि - __"दिवस चरिमं पच्चक्खामि तिविहं पि चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं द्रव्यसचित्त देसावगासियं भोगं उपभोगं पच्चक्खामि अन्नत्थऽणाभोगेणं, सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ।" ग्रंथिसहित एकस्थान के प्रत्याख्यान की विधि - "गंठिसहियं पच्चक्खामि चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं विगइसेसियाउ पच्चक्खामि अन्नत्थऽणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थ संसटेणं उक्खित्त विवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं, महत्तरागारेणं सव्वसमाहिवत्तियागारेणं एकासनं एकलट्ठाणं पच्चक्खामि, तिविहं पि आहारं असणं खाइम साइमं अन्नत्थऽणाभोगेणं सहसागारेणं सागारियागारेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं भोगं परिभोगं पच्चक्खाहि अन्नत्थऽणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ।" । ग्रंथिसहित आठ कवल (अभिग्रह) के प्रत्याख्यान की विधि - ___ “गंठिसहियं पच्चक्खामि चउब्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं महत्तरागारेणं विगइसेसियाउ पच्चक्खामि अन्नत्थऽणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसटेणं उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं एकासणं अट्ठकवलं पच्चक्खामि तिविहं पिं आहारं असणं खाइमं साइमं अन्नत्थऽणाभोगेणं सहसागारेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001678
Book TitlePrayaschitt Avashyak Tap evam Padaropan Vidhi
Original Sutra AuthorN/A
AuthorMokshratnashreejiji
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages468
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Principle, Ritual, Vidhi, M000, & M010
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy