SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ irl भो भो भव्यलोकाः ! इह हि भरतैरावतविदेहसम्भवानां समस्ततीर्थकृतां जन्मन्यासनप्रकम्पानन्तरमवधिना || ।।२१। विज्ञाय सौधर्माधिपतिः, सुघोषाघण्टाचालनानन्तरं सकलसुरासुरेन्द्रैः सह समागत्य, सविनयमहद्भट्टारकं गृहीत्वा, गत्वा कनकाद्रिशृङ्गे, विहितजन्माभिषेकः शान्तिमुद्धोषयति, यथा ततोऽहं कृतानुकारमिति कृत्वा 'महाजनो ति येन गतः स पन्थाः' इति भव्ययजनैः सह समेत्य, स्नात्रपीठे स्नानं विधाय, शान्तिमुद्घोषयामि, तत्पूजायात्रा- म्भ ठा स्नात्रादिमहोत्सवानन्तरमिति कृत्वा कर्णं दत्त्वा निशम्यतां निशम्यतां स्वाहा । क । ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदर्शिनस्त्रिलोकनाथास्त्रिलोकमहिता-|| ल्प ||त्रिलोकपूज्यास्त्रिलोकेश्वरा-स्त्रिलोकोद्योतकराः । अञ्जन-11 ॐ ऋषभ-अजित-सम्भव-अभिनन्दन-सुमति-पद्मप्रभ-सपार्श्व-चन्द्रप्रभ-सविधि-शीतल-श्रेयांस-१वि शलाका वासुपूज्य-विमल-अनन्त-धर्म-शान्ति-कुन्थु-अर-मल्लि-मुनिसुव्रत-नमि-नेमि-पार्श्व-वर्धमानान्ता जिना: शान्ताः प्रति शान्तिकरा भवन्तु स्वाहा । ष्ठा । ॐ ॐ मुनयो मुनिप्रवरा रिपुविजयदुर्भिक्षकान्तारेषु दुर्गमार्गेषु रक्षन्तु वो नित्यं स्वाहा । A ॐ ह्री श्री धृतिमतिकीर्तिकान्तिबुद्धिलक्ष्मीमेधाविद्यासाधनप्रवेशननिवेशनेषु सुगृहीतनामानो जयन्तु ते जिनेन्द्राः । दि २१॥ Jain Education int o nal For Private & Personal Use Only Viwww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy