________________
46
१ ही श्री रोहिण्यै नमः । ॐ ह्रीं नमो रोहिण्यै, श्रीरोहिणीविद्यादेवि ! श्री (24u ४१-४वी ५४नमi stu ।।३७७।।
तमना नाम aleai.) आदिदेव-देवीप्राणप्रतिष्ठाविधिमहोत्सवे अत्र आगच्छ आगच्छ, इदमयं पाद्यं बलिं
चरुम् आचमनीयं गृहाण, संनिहिता भव भव स्वाहा । जलं गृहाण गृहाण, गन्धं पुष्पम् अक्षतान् फलं देवी ति मुद्रां धूपं दीपं नैवेद्यं गृहाण गृहाण, सर्वोचारान् गृहाण गृहाण, शान्तिं कुरु कुरु, तुष्टिं पुष्टिं ऋद्धिं वृद्धि प्र
सर्वसमीहितं कुरु कुरु स्वाहा । Hit :- ॐ रां रोहिणी संतर्पिताऽस्तु स्वाहा ॥१५॥ ति २ ह्रीं श्रीं प्रज्ञप्त्यै नमः । ॐ ह्रीं नमः प्रज्ञप्त्यै, श्रीप्रज्ञप्तीविद्यादेवि ! श्री (लेट हैव-हेवी पूनमi stu मन luv aisal.)
विधि आदिदेव-देवी० (Ausa पानी भ) | Hit :- ॐ रां प्रज्ञप्ती संतर्पिताऽस्तु स्वाहा ॥१६॥ !! ३ ह्रीं श्रीं वज्रशृङ्खलायै नमः । ॐ ही नमो वज्रशृङ्खलाय, श्रीवज्रशृङ्खलाविद्यादेवि ! श्री (टेटu ठेव- ठेवी पूनमi stu!! प्रति
तमना नाम बोलवा.) आदिदेव-देवी०(दीपदानी भ)। हाम:- ॐ रां वज्रशृङ्खला संतर्पिताऽस्तु स्वाहा ।।१७।।।।। 1 ४ ह्रीं श्रीं वजाङ्कश्यै नमः । ॐ ह्रीँ नमो वज्राङ्कुश्यै, श्रीवजाङ्कशीविद्यादेवि ! श्री (लेट व-हेवी पू४नमा डोय तेभनuj1/
____woru.) आदिदेव-देवी० (out useी भ) । होमा :- ॐ रां बजाकशी संतर्पिताऽस्तु स्वाहा ।।१८।। विधि ह्रीं श्रीं अप्रतिचक्रायै नमः । ॐ ह्रीं नमोऽप्रतिचक्राय, श्रीअप्रतिचक्राविद्यादेवि ! श्री (20 व-हेवी पूनमा छोय तेमन ३७७।।
नाम in.) आदिदेव-देवी० (Auी पानी भ) मt:- ॐ रां अप्रतिचक्रा संतर्पिताऽस्तु स्वाहा ।।१९॥
शलाकार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org