SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ चहेला, जीभ, भीभ, योथा वलयां: प्र ..... नमः । ॐ ह्रीँ नमः .! श्री ( भेटला हेव-देवी पूठनभां होय ति तेभना नाम जोसवा.) आदिदेव-देवीप्राणप्रतिष्ठाविधिमहोत्सवे अत्र आगच्छ आगच्छ, इदमर्घ्यं पाद्यं ठा बलिं चरुम् आचमनीयं गृहाण गृहाण, संनिहिता भव भव स्वाहा । जलं गृहाण गृहाण, गन्धं पुष्पम् ठा अक्षतान् फलं मुद्रां धूपं दीपं नैवेद्यं गृहाण गृहाण, सर्वोचारान् गृहाण गृहाण, शान्तिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितं कुरु कुरु स्वाहा । यांयभा, छट्ठा, सातमा, आठभा वलयभां:नमः । ॐ ह्रीँ नमः क क कुरु कुरु, तुष्टिं ल्प ल्प अञ्जन अञ्जन शलाका शलाका प्रति प्रति ष्ठा .! श्री ( भेटला हेव-देवी पृठनमां होय । (तेमना नाम जोसवा.) आदिदेव - देवीप्राणप्रतिष्ठाविधिमहोत्सवे अत्र आगच्छ आगच्छ, इदमर्घ्यं पाद्यं) बलिं चरुम् आचमनीयं गृहाण गृहाण, संनिहितो भव भव स्वाहा । जलं गृहाण गृहाण, गन्धं पुष्पम् अक्षतान् फलं मुद्रां धूपं दीपं नैवेद्यं गृहाण गृहाण, सर्वोचारान् गृहाण गृहाण, शान्तिं कुरु कुरु, तुष्टिं ि पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितं कुरु कुरु स्वाहा । Personal Use Only. ष्ठा दि विधि શ્રીદેવીપૂજનમાં વલય પ્રમાણે બોલવાના પૂજનના મંત્રો Jain Education Interna આ પુસ્તક વાંચી નીચેના સરનામે પરત મોકલાવવું, प्र ww.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy