SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ॥३६२ 4E6E जरामरणबाधनं, विलयसाधुतासाधनं; नमामि परमेश्वरं, स्तुतिनिषक्तवागीश्वरम् । जरामरणबाधनं विलयसाधुतासाधनं; कुरङ्गनयनालटत्-कटुकटाक्षतीव्रव्रतम् ॥२॥ अनन्यशुभदेशना-वशगतोरुदेवासुरं, पुराणपुरुषार्दन-प्रचलदक्षभङ्गिश्रियम् ।। अशेषमुनिमण्डली-प्रणतिरञ्जिताखण्डलं, पुराणपुरुषार्दन-प्रचलदक्षभङ्गिश्रियम् ।।३।। स्मरामि तव शासनं, सुकृतसत्त्वसंरक्षणं; महाकुमतवारणं, सुकृतसत्त्वसंरक्षणम् । परिस्फुरदुपासकं, मृदुतया महाचेतनं; वितीर्णजननिर्वृतं मृदु तया महाचेतनम् पयोधरविहारणं, जिनवरं श्रियां कारणं; पयोधरविहारणं, सरलदेहिनां तारणम् । अनङ्गकपरासनं, नमत मङ्क्ष तीर्थेश्वरम्; अनङ्गकपरासनं, विधृतयोगनित्यस्मृतम् ॥५॥ wिledle:- नीयनो यो मोदी अधिकृत प्रमुनु स्तोत्र गोल. (२२:- मन्दाक्रान्ता, भो भो भाव्याः) त्वय्यज्ञाते, स्तुतिपदमहो !, किं त्वयि ज्ञातरूपे, स्तुत्युत्कण्ठा, न तदुभयथा, त्वत्स्तुतिर्नाथ ! योग्या ।। तस्मात्सिद्ध्यु-व्रजनविधिना, किञ्चिदाख्यातिभाजो; लोका भक्ति-प्रगुणहृदया, नापराधास्पदं स्युः ।।१।। શng:- ડાબો પગ ઊંચો કરી નમુથણં, બોલવું. છૂપઃ- નીચેનો શ્લોક બોલતા ધૂપ કરવો. ऊर्ध्वाधोभूमिवासि-त्रिदशदनुसुत-क्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः, क्षितिरुहरसजः, क्षीणपापावगाहः । अञ्जनशलाका प्रति विधि ३६२।। Jain Education in L onal For Private Personal Use Only 'www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy