SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ 44 ।।३९३ ।। संति-तुट्ठि-पुट्ठि-सिव-सुत्थयणकारिणो भवन्तु स्वाहा । બાલાપ્રદાનઃ-મંત્રિત થયા બાદ તે બાકુળા જિનમંદિરની બહાર જમણી બાજુ અથવા અગાસીમાં ઉપર જઈ હશેTI દિપાલોને ક્રમસર આપવા. એક વ્યક્તિ બાકુળા આપે, એક પાણીનો કળશ, એક કેશર-ફૂલ-કુસુમાંજલિ-સોપારી વગેરે . ચઢાવે. એક ધૂપ-દીપ કરે. એક થાળીવેલણ વગાડે એક દર્પણ ધરે, એક ચામર ધરે. ठा * पूर्व हिशमां :- ॐ नम इन्द्राय पूर्वदिगधिष्ठायकाय ऐरावणवाहनाय सहस्रनेत्राय वज्रायुधाय। म्ब क | सपरिजनाय अस्मिन् जम्बूद्वीपे...... श्रीसङ्घकारिते / व्यक्ति....... कारिते जिनबिम्बप्रतिष्ठाविधिमहोत्सवे,! ल्प ध्वजदण्डकलशप्रतिष्ठा, देव-देवीप्रतिष्ठा, गुरुमूर्तिप्रतिष्ठाविधिमहोत्सवे आगच्छ आगच्छ पूजां बलिं गृहाण, अञ्जन- गृहाण शान्तिकरा भवन्तु, तुष्टिकरा भवन्तु, पुष्टिकरा भवन्तु, शिवङ्करा भवन्तु स्वाहा । * अग्नि एमां:-|| शलाका | ॐ नम अग्नये शक्तिहस्ताय मेषवाहनाय सपरिजनाय अस्मिन् जम्बूद्वीपे...... श्रीसङ्घकारिते / व्यक्ति........ प्रति कारिते जिनबिम्बप्रतिष्ठाविधिमहोत्सवे, ध्वजदण्डकलशप्रतिष्ठा, देव-देवीप्रतिष्ठा, गुरुमूर्तिप्रतिष्ठाविधिमहोत्सवे आगच्छ आगच्छ पूजां बलिं गृहाण गृहाण शान्तिकरा भवन्तु, तुष्टिकरा भवन्तु, पुष्टिकरा भवन्तु, शिवङ्करा विधि भवन्तु स्वाहा । * क्षिा हिशमां:- ॐ नमो यमाय दक्षिणदिगधिष्ठायकाय महिषवाहनाय दण्डायुधाय । ५० ३ १३।। कृष्णमूर्तये सपरिजनाय अस्मिन् जम्बूद्वीपे..... श्रीसङ्घकारिते / व्यक्ति...... कारिते जिनबिम्बप्रतिष्ठाविधिमहोत्सवे, Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy