SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ।।३०१॥ ल्प अञ्जनशलाका प्रति ॐ हाँ ही परमार्हते परमेश्वराय, घृतप्रधानपञ्चामृतेन स्त्रपयामीति स्वाहा ।। (२) धनी मनिषे:- दुग्धं दुग्धाम्भोधे-रुपाहृतं यत् पुरा सुरवरेन्द्रैः । तबलपुष्टिनिमित्तं, भवतु सतां भगवदभिषेकात् ।।२।। ॐ ह्रां ह्री परमार्हते परमेश्वराय दुग्धप्रधानपञ्चामृतेन स्नपयामीति स्वाहा ।। (3) हीनो मलिन:- दधि मङ्गलाय सततं, जिनाभिषेकोपयोगतोऽप्यधिकम् । भवतु भविनां शिवाध्वनि, दधिजलधेराहृतं त्रिदशैः ।।३।। ॐ हाँ ही परमार्हते परमेश्वराय दधिप्रधानपञ्चामृतेन स्नपयामीति स्वाहा ।। (४) शेरीना रानी मनिष:- इक्षुरसोदादुपहत, इक्षुरस, सुरवरैस्त्वदभिषेके । भवदवदवथो विनां, जनयतु नित्यं सदानन्दम् ।।४।। ॐ ह्रां ह्री परमार्हते परमेश्वराय इक्षुरसप्रधानपञ्चामृतेन स्त्रपयामीति स्वाहा ।। (५) सर्वाधिभिलालिग:- सर्वोषधिषु निवसे-दमृतमिह सत्यमर्हदभिषेके । तत् सर्वोषधिसहितं, पञ्चामृतमस्तु वः सिद्ध्यै ।।५।। ॐ ह्रां ह्री परमार्हते परमेश्वराय सर्वोषधिमिश्रितपञ्चामृतेन स्नपयामीति स्वाहा ।। विधि M३०१।। Jain Education Inational For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy