SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ।२९२।। ઉત્તરદિશા, ઈશાનકોણ, ઉર્ધ્વદિશા અને અધોદિશામાં બલિ-બાકુળા ને લાપસી મૂકી વાસક્ષેપ કરવો. नवापून:- सूर्याय, चन्द्राय, भौमाय, बुधाय, गुरवे, शुक्राय, शनैश्चराय, राहवे, केतवे न होनी ५ થસ્થાપના કરવી. (૫) ત્યાર પછી તે પુરુષો ગુરુમૂર્તિ કે ગુરુપાદુકા ઉપર નીચે પ્રમાણે પાંચ સ્નાત્ર કરે. કુષુમાંજલિ – નીચેનો શ્લોક પૂર્વક કુસુમાંજલિ કરવી. नानासुगन्धिपुष्पौध-रञ्जिता-चञ्चरीककृतनादा । धूपामोदविमिश्रा, पततात् पुष्पाञ्जलिर्बिम्बे ।।१।। ॐ ह्रां ह्रीं हूँ हैं हौं ह्रः परमगुरुभ्यः पूज्यपादेभ्यः पुष्पाञ्जलिभिरर्चयामि स्वाहा ।। अञ्जन ૧. પ્રથમ સુવર્ણચૂર્ણનાત્રઃ- નીચેના શ્લોકો તથા મંત્ર બોલી ગુરુમૂર્તિ ઉપર અભિષેક કરવો. सुपवित्रतीर्थनीरेण, संयुक्तं गन्धपुष्पसम्मिश्रम् । पततु जलं बिम्बोपरि, सहिरण्यं मन्त्रपरिपूतम् ।।१।। शलाका सुवर्णद्रव्यसम्पूर्ण, चूर्णं कुर्यात् सुनिर्मलम् । ततः प्रक्षालनं वाभिः पुष्पचन्दनसंयुतैः ॥२।। सङ्गच्छमानदिव्यश्री-घुसृणद्युतिमानिव । बिम्बं स्त्रपयताद्वारि-पूरं काञ्चनचूर्णभृत् ।। स्वर्णचूर्णयुतं वारि, स्नात्रकाले करोत्वलम् । तेजोऽद्भुतं नवे बिम्बे, भूरिभूतिं च धार्मिके ।।४।। विधि ॐ हाँ ही परमगुरुभ्यः पूज्यपादेभ्यो गन्धपुष्पादि-संमिश्रस्वर्णचूर्णसंयुतजलेन स्नपयामीति स्वाहा । SAR प्रति २९२।। Jain Education ational For Private & Personal use only ITI www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy