SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ।।२८७। ल्या उपसर्गवलयविलयन-निरता जिनशासनाऽवनैकरता । द्रुतमिह समीहितकृते, स्युः शासनदेवता भवताम् ।।८।। समस्तवेया० संति० सम्म० समा० मि0 3160, मनत्य०, १ 140 160 नमोऽर्हत्० २तुति. सोऽत्र ये गुरुगुणोधनिधे सुवैया-वृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः । निर्वा ते शान्तये सह भवन्तु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविधातदक्षाः ॥९।। (वसन्त०, भक्तामर०) ण 1१।२०, नमुत्यु,io, ancillo, nato, नमोऽर्हत्० स्तवन dिiति (पान नं. ४७८) अथवा मोटीशांति (पान नं. ४७१). ४य वीयराय 34. મંગળપાઠ સહિત અખંs અક્ષતથી વઘાવોઃ- શ્રાવકોએ અખંડ ચોખા શેર સવા પાંચ પ્રમાણનો થાળ ગુરુ પાસે મૂકવો. શ્રાવકોએ પુષ્પાંજલિ લઈ તથા ગુરુએ અખંડ ચોખાની બે હાથે અંજલિ લઇ શ્રીસંઘ સહિત ઊભા રહી નીચે शलाका fપ્રમાણેનો મંગળપાઠ બોલી શ્રાવકોએ પુષ્પાંજલિ તથા ચોખા ઉછાળવા. મંગળપાઠઃप्रति जह सिद्धाण पइट्ठा, तिलोयचूडामणिमि सिद्धिपए । आचंदसूरियं तह, होउ इमा सुपइट्ठत्ति ॥१॥ जह सग्गस्स पइट्ठा, समग्गलोगस्स मज्झयारंमि । आचंदसूरियं तह, होउ इमा सुपइट्टत्ति ॥२॥ विधि जह मेरुस्स पइट्ठा, दीवसमुद्दाण मज्झयारंमि । आचंदसूरियं तह, होउ इमा सुपइट्ठत्ति ॥३॥ जह जम्बूस्स पइट्ठा, समत्थदीवाण मज्झयारंमि । आचंदसूरियं तह, होउ इमा सुपइट्ठत्ति ।।४ ।। ॥॥२८७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy