SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ।।२८५ ।। प्र ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि Jain Education Interional આદિકથી સઘળી નવી પૂજા કરવી. આગળ કરેલું સર્વ બલિદાન પણ દૂર કરવું. દાન દેવું. તથા બીજોરાં આદિ इस, साडु, सुजडी, भेवो, भुजवास वि. नैवेध भूचुं. ।।१।। આશ્તી-મંગલદીવો ઃ— લૂણઉતારણ વિધિ પૂર્વક કપૂર, ઘી અને સાકરથી આરતી અને મંગળ દીવો કરવો. દેવવંદન :– ઇરિયાવહી, સકલકુશલ૦, અધિકૃત જિનનું અથવા નીચેનું ચૈત્યવંદન કહેવું. ॐ नमः पार्श्वनाथाय, विश्वचिंतामणीयते । ह्रीँ धरणेन्द्रवैरोट्या - पद्मादेवीयुताय ते शान्तितुष्टिमहापुष्टि-धृतिकीर्तिविधायिने । ॐ ह्रीँ द्विव्यालवेताल - सर्वाधिव्याधिनाशने ।।२।। जयाजिताख्याविजयाख्या- पराजितयान्वितः । दिशांपालैर्ग्रहैर्यक्षै- विद्यादेवीभिरन्वितः ॐ असिआउसाय नम- स्तत्र त्रैलोक्यनाथताम् । चतुःषष्टिसुरेन्द्रास्ते, भासन्ते छत्रचामरैः श्री शंखेश्वरमण्डन ! पार्श्वजिन ! प्रणतकल्पतरुकल्प ! । चूरय दुष्टव्रातं, पूरय मे वाञ्छितं नाथ ! ।।५।। डिंथि, नमुत्थां ईडी अरिहंतयेध्याए० १ नवडझरनो डाउ० पारी, नमोऽर्हत्० स्तुति. अहँस्तनोतु स श्रेय: - श्रियं यद्ध्यानतो नरैः । अप्यैन्द्री सकलात्रैहि, रंहसा सह सौच्यत ।।१।। ।।३।। ।।४।। લોગસ્સ૦ સવ્વલોએ૦ અન્નત્થ૦ ૧ નવ૦ કાઉ૦ સ્તુતિ. ओमिति मन्ता यच्छा-सनस्य नन्ता सदा यदंहींश्च । आश्रीयते श्रिया ते, भवतो भवतो जिनाः पान्तु ॥२॥ For Private & Personal Use Only निर्वा ण क ल्या ण क विधि ।।२८५ ।। www.jainelibrary.org
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy