SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ।।२७५ BE अवयरंतु) साहुसाहुणीसावयसावियाकयं पूयं पडिच्छंतु सव्वसिद्धिं दिसंतु स्वाहा । વાસઘૂપઃ- વાસધૂપ કરવો, ચોખ્ખો વાસક્ષેપ ધૂપમાં નાંખવો. क्षभापना : आशातना या किल देवदेव !, मया त्वदर्चारचनेऽनुषक्ता । क्षमस्व तं नाथ ! कुरु प्रसाद, प्रायो नराः स्युः प्रचुरप्रमादाः।।१।। (उपजातिः, संसारदावा.) या पाति शासनं जैनं, सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्ध्यर्थं, भूयाच्छासनदेवता ।।२।। का भूमौ स्स्वलितपादानां, भूमिरेवावलम्बनम् । त्वयि जिनापराद्धानां, त्वमेव शरणं मम ।।३।। विधि कीर्तिं श्रियो राज्यपदं सुरत्वं, न प्रार्थये किञ्चन देवदेव !। मत्प्रार्थनीयं भगवन् ! प्रदेयं, त्वदासतां मां नय सर्वदापि ।।४।। (उपजातिः, संसारदावा.) ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनं च यत् कृतम् । तत् सर्वं कृपया देव!, क्षमस्व परमेश्वर! ।।५।। अञ्जनशलाका प्रति विधि २७५11 Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy