SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ । ।२६५ ।। प्र ति ष्ठा क ल्प अञ्जन शलाका प्रति ष्ठा दि विधि Jain Education Inte (८) शंषधारी उपर ॐ श्रीँ शङ्खधराय नमः । (९) मश ५२ ॐ पूर्णकलशाय नमः | અધિવાસના-અંજનની સંલગ્ન વિધિ હોય તો દેવવંદન તથા ક્ષમાપનાની જરૂર નથી, સંલગ્ન ન હોય તો દેવવંદન તથા ક્ષમાપના કરવી. ।।१।। દેવવંદન ઃ ઇરિયાવહી, સકલકુશલ૦, અધિકૃત જિનનું અથવા નીચેનું ચૈત્યવંદન કહેવું. ॐ नमः पार्श्वनाथाय, विश्वचिंतामणीयते । ह्रीँ धरणेन्द्रवैरोट्या - पद्मादेवीयुताय ते शान्तितुष्टिमहापुष्टि-धृतिकीर्तिविधायिने । ॐ ह्रीँ द्विड्व्यालवेताल- सर्वाधिव्याधिनाशिने । । २ ।। जयाजिताख्याविजया-ख्याऽपराजितयान्वितः । दिशांपालैर्ग्रहैर्यक्षै- विद्यादेवीभिरन्वितः ।।३।। ॐ असिआउसाय नमस्तत्र त्रैलोक्यनाथताम् । चतुःषष्टिसुरेन्द्रास्ते, भासन्ते छत्रचामरैः ।।४ ।। श्री शंखेश्वरमण्डन ! पार्श्वजिन! प्रणतकल्पतरुकल्प! | चूरय दुष्टव्रातं, पूरय मे वाञ्छितं नाथ ! । । ५ । । शृंडिंथि०; नभुत्थुएां०; अरिहंत येध्याएं०; अन्नत्थ०; १ नव0 $130 नमोऽर्हत्० स्तुति. अर्हस्तनोतु स श्रेयः श्रियं यद् ध्यानतो नरैः । अप्यैन्द्री सकला काहि, रंहसा सह सौच्यत । । १ । । * For Private & Personal Use Only tional अधि वा स ना विधि ९। । ।२६५ ।। www.jainelibrary.org.
SR No.001673
Book TitlePratishthakalpa Anjanshalaka Pratishthadividhi
Original Sutra AuthorSakalchandra Gani
AuthorSomchandravijay, Chandravijay Gani, Jineshchandravijay
PublisherRander Road Jain Sangh
Publication Year
Total Pages656
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Ritual, Vidhi, & Devdravya
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy